Sanskrit 6

UP Board Class 6 Sanskrit | काकः

UP Board Class 6 Sanskrit | काकः

UP Board Solutions for Class 6 Sanskrit Chapter 13 काकः

काकः

शब्दार्थाः –

काकः = कौआ,
तृषापीडितः = प्यास से व्याकुल,
न अलभत् = नहीं पाया,
वृक्षात् = वृक्ष से (पेड़ से),
वराकः = बेचारा,
सहसा = अचानक (एकाएक),
खण्डम् = टुकड़ा,
पाषाणानाम् = पत्थरों के,
क्षिप्तवान् = डाला,
दृष्टवान् = देखा,
का = कौन (स्त्री),
कः = कौन (पुरुष),

एकः काकः……………………..नगरे।।1।।
हिन्दी अनुवाद – प्यास से पीड़ित एक कौए को दूर-दूर तक जेल नहीं मिला। वह बेचारा एक पेड़ से दूसरे पर, ग्राम-ग्राम और नगर-नगर भटकता रहा।

एकः सहसा…………जलमध्ये।।2।।
हिन्दी अनुवाद– उसने अचानक एक घड़ा देखा। घड़े में जल बहुत नीचे देखा। कौए ने जल में पत्थरों के टुकड़े डाले।

घटकण्ठं सम्प्रातं………..का कः? ।।3।।
हिन्दी अनुवाद – घड़े के मुँह तक आए जल को पीकर निश्चित ही कौआ सन्तुष्ट हुआ। बुद्धिपूर्वक यत्न करने से बताओ कौन स्त्री या पुरुष सफलता प्राप्त नहीं करता, अर्थात् सभी सफलता प्राप्त करते हैं।

अभ्यासः ।

प्रश्न 1. उच्चारणं कुरुत पुस्तिकायां च लिखत
नोट – विद्यार्थी स्वयं करें।

प्रश्न 2. एकपदेन उत्तरत
(क) तृषापीडितः कः आसीत?
उत्तर – काकः ।
(ख) सः दूरे-दूरे किं न अलभत?
उत्तर – जलम् ।
(ग) वृक्षातू वृक्षं कः गतवान्?
उत्तर – काकः ।
(घ) घटे बहुदूरे किं दृष्टम्?
उत्तर – जलम् ।।
(ङ) काकः पाषाणखण्डानु कुत्र अक्षिप?
उत्तर – घटे।

प्रश्न 3. मजूषातः पदानि चित्वा वाक्यानि पूरयत (पूरे करके) –
एकः नालमत् दृष्टम् अक्षिपत् घटम् जलम् ।
(क) एकः काकः तृषापीडितः ।।
(ख) जलं दूरे-दूरे नालभत् ।
(ग) एकं सहसा घटं दृष्ट्वान् ।
(घ) घटे जलं बहुदूरे दृष्टम् ।
(ङ) सः काकः जलमध्ये पाषाणखण्डम् अक्षिपत्।।
(च) काकः जलं पीत्वा सन्तुष्टः जातः ।।

प्रश्न 4. संस्कृते अनुवादं कुरुत
(क) एक कौआ प्यास से व्याकुल था।
उत्तर – एकः काकः तृषापीडितः आसीत् ।
(ख) वह जल के लिए वृक्ष से वृक्ष पर गया।
उत्तर – सः जलं प्राप्तुं वृक्षातू वृक्षं गतः ।।
(ग) सहसा उसे एक घड़ा दिखायी पड़ा।
उत्तर – सहसा सः एकं घटं दृष्टवान् ।
(घ) घड़े में पानी बहुत दूर था।
उत्तर – घटे जलं बहुदूरे आसीत् ।
(ङ) उसने घड़े में पत्थर के टुकड़े डाले।
उत्तर – सः घटे पाषाणखण्डानि अक्षिपत् ।

प्रश्न 5. चित्राणि दृष्ट्वा वाक्यानि रचयत (वाक्य बनाकर)

प्रश्न 6. उचितम् उत्तरपदं रेखांकितं कुरुत (करके) –
यथा – तृषापीडितः कः आसीत? (काकः, वानरः गजः)
(क) दूर-दूरे किं नालभत? (अन्नम्, दुग्धम्, जलम्)
(ख) वृक्षाद् वृक्षं कः गतः? (मयूरः, उलूकः, काकः)
(ग) काकः सहसा किं दृष्टवानू? (शरावम्, घटम्, कटाहम्)
(घ) काकः घटे किं क्षिप्तवान् । (पाषाणखण्डम्, अन्नम्, जलम्)

प्रश्न 7. सप्तमीविभक्तिक पदानि लिखत (लिखकर)
यथा – ग्रामे, नगरे, जलमध्ये, घटे, बहुदूरे

  • नोट – ‘शिक्षण-सङ्केतः’ विद्यार्थी शिक्षक की सहायता से करें।

TENSE IN ENGLISH

Leave a Reply

Your email address will not be published. Required fields are marked *