NCERT 7 Sanskrit

Class 7 Sanskrit Grammar Book Solutions शुद्ध-अशुद्ध-प्रकरणम्

Class 7 Sanskrit Grammar Book Solutions शुद्ध-अशुद्ध-प्रकरणम्

We are offering NCERT Solutions for Class 7 Sanskrit Grammar Book शुद्ध-अशुद्ध-प्रकरणम् Questions and Answers can be used by students as a reference during their preparation.

Sanskrit Vyakaran Class 7 Solutions शुद्ध-अशुद्ध-प्रकरणम्

प्रश्न 1.
निम्न वाक्यों में क्रियापदों को शुद्ध करो।
(i) ते छात्राः अक्रीडत्।
(ii) रामः सत्यम् अवदन्।
(iii) भवान् न जानासि।
(iv) त्वं किं करोति ?
(v) तव नाम किम् असि ?
उत्तर:
(i) ते छात्राः अक्रीडन्।
(ii) रामः सत्यम् अवदत्।
(iii) भवान् न जानाति।
(iv) त्वं किं करोषि ?
(v) तव नाम किम् अस्ति ?
उपर्युक्त वाक्यों में क्रियापद कर्ता के अनुसार पुरुष या वचन की दृष्टि से दिया गया है।

प्रश्न 2.
लकार की दृष्टि से भी क्रियापद में अशुद्धि हो सकती है। जैसे
(i) अद्य रविवारः आसीत्।
(ii) पुरा दशरथः नाम राजा अस्ति।
(iii) भविष्यत्काले जनाः धार्मिकाः सन्ति।
(iv) श्वः सोमवारः आसीत्।
ऊपर के वाक्यों में क्रियापदों वर्तमानकाल में लट्, भूतकाल में लङ् तथा भविष्यत्काल में लृट् लकार का प्रयोग किया जाए तो शुद्ध वाक्य निम्न रूप में बनेंगे
(i) अद्य रविवारः अस्ति।
(ii) पुरा दशरथः नाम राजा आसीत्।
(iii) भविष्यत्काले जनाः धार्मिकाः भविष्यन्ति।
(iv) श्वः सोमवारः भविष्यति।
नीचे कुछ वाक्य दिये जा रहे हैं जिनमें क्रियापद को देखकर कर्तृपद को उसके अनुसार ठीक करना है। यथा

(i) अत्र वृक्षः सन्ति।
(ii) तत्र खगः आसन्।
(iii) रात्रौ उत्सवाः भविष्यति।
(iv) अहं किं करोषि ?
इन वाक्यों में कर्तृपद में वही पुरुष तथा वचन होना चाहिए जो क्रियापद में है। अतः शुद्ध वाक्य होंगे
(i) अत्र वृक्षाः सन्ति।
(ii) तत्र खगाः आसन्।
(iii) रात्रौ उत्सवः भविष्यति।
(iv) त्वं किं करोषि ?

उपपद विभक्ति

1. अभितः, परितः, सर्वतः तथा उभयतः-इनके योग में द्वितीया विभक्ति होती है
(क) मन्दिरम् अभितः (= सामने) कूपः अस्ति।
(ख) ग्रामं परितः (= चारों ओर) जलम् अस्ति।
(ग) नगरं सर्वतः (= सभी ओर) वनम् अस्ति।
(घ) मार्गम् उभयतः (= दोनों ओर) वृक्षाः सन्ति।

2. अलम् (= बस करो) के योग में तृतीया विभक्ति होती है
अलं हसितेन (= हँसना बंद करो)

3. अङ्ग विकार होने पर तवाची शब्द में तृतीया विभक्ति होती है
देवः नेत्रेण काणः अस्ति।

4. वाहनवाची शब्द में तृतीया विभक्ति होती है
श्यामः यानेन जयपुरं गच्छति।

5. सह के योग में तृतीया विभक्ति होती है
रामेण सह सीता गच्छति।

6. नमः, स्वस्ति, स्वाहा तथा अलम् (= पर्याप्त) इन शब्दों के योग में चतुर्थी विभक्ति होती है
(क) शिवाय नमः।
(ख) प्रजाभ्यः स्वस्ति।
(ग) इन्द्राय स्वाहा।
(घ) अलं मल्लो मल्लाय।

7. दान देना, इच्छा करना और अच्छा लगना-इन धातुओं के योग में चतुर्थी विभक्ति होती है
(क) राजा निर्धनाय धनं यच्छति।
(ख) राधा पुष्पेभ्यः स्पृहयति।
(ग) बालाय दधि रोचते।

8. डरना, बचाना-इन अर्थों के वाची धातु के योग में पञ्चमी विभक्ति होती है
(क) शिशुः काकात् बिभेति।
(ख) सैनिकः देशं शत्रुभ्यः रक्षति।

9. विना के योग में द्वितीया, तृतीया तथा पञ्चमी विभक्तियाँ होती हैं
(क) ज्ञानं विना जीवनं शून्यम्।
(ख) ज्ञानेन विना जीवनं शून्यम्।
(ग) ज्ञानात् विना जीवनं शून्यम्।

अभ्यासः
(मिश्रितवाक्यानि)

अधोलिखितानि वाक्यानि संशोधयत। तेषु रेखाङ्कित-पदानि संशोधयत।
(क) वयं श्वः न पठिष्यावः।
(ख) अश्वाः तीव्र धावति।
(ग) छात्रः पत्राणि लिखन्ति।
(घ) ते मृगम् अपश्यत्।
(ङ) यूयं फलानि खादसि।
(च) पत्राणि वृक्षात् पतति।
(छ) सः रामस्य सह गच्छति।
(ज) सः याचकं वस्त्रं यच्छति।
(झ) नगरस्य सर्वतः जलम् अस्ति।
(ब) गृहस्य अभितः वृक्षः अस्ति।
(ट) अलं रोदनस्य।
(ठ) श्यामः नेत्रात् काणः।
(ड) देवः वायुयानात् मुम्बयीं गच्छति।
(ढ) पितुः सह पुत्रः गच्छति।
(ण) पितरं नमः।
(त) सूर्यं स्वाहा।
(थ) धनस्य विना कार्याणि न सिध्यन्ति।
उत्तरम्
(क) पठिष्यामः
(ख) धावन्ति
(ग) छात्राः
(घ) अपश्यन्
(ङ) खादथ
(च) पत्रम्
(छ) रामेण
(ज) याचकाय

(झ) नगरम्
(ब) गृहम्
(ट) रोदनेन
(ठ) नेत्रेण
(ड) वायुयानेन
(ढ) पित्रा
(ण) पित्रे
(त) सूर्याय
(थ) धनं।

बहुविकल्पीयप्रश्नाः

निम्नलिखितवाक्येषु रेखाकितानाम् पदानाम् शुद्धपदं (✓) चिह्नन अंकयत्

प्रश्न 1.
भवान् कुत्र गच्छसि।
(क) गच्छतः
(ख) गच्छति
(ग) गच्छथः
(घ) गच्छामि
उत्तर:
(ख) गच्छति

प्रश्न 2.
वयम् रामायणं पठन्ति।
(क) आवाम्
(ख) यूयम्
(ग) ते
(घ) त्वम्
उत्तर:
(ग) ते

प्रश्न 3.
पुस्तकालये चत्वारः छात्रः पठन्ति।
(क) छात्रा
(ख) छात्रे
(ग) छात्राः
(घ) छात्रः
उत्तर:
(ग) छात्राः

प्रश्न 4.
ग्रामस्य अभितः वृक्षाः सन्ति।
(क) ग्राम
(ख) ग्रामान्
(ग) ग्रामाः
(घ) ग्राम
उत्तर:
(घ) ग्राम

प्रश्न 5.
अलं कोलाहलाय।
(क) कोलाहलेन
(ख) कोलाहलः
(ग) कोलाहलं
(घ) कोलाहल
उत्तर:
(क) कोलाहलेन

प्रश्न 6.
कृष्णस्य सह बलरामः अपि क्रीडति।
(क) कृष्णेन
(ख) कृष्णं
(ग) कृष्णाय
(घ) कृष्ण
उत्तर:
(क) कृष्णेन

प्रश्न 7.
सरस्वतीं नमः।
(क) सरस्वती
(ख) सरस्वत्यै
(ग) सरस्वत्या
(घ) सरस्वत्याः
उत्तर:
(ख) सरस्वत्यै

प्रश्न 8.
नृपः प्रजां धनं यच्छति।
(क) प्रजा
(ख) प्रजाय
(ग) प्रजाभ्यः
(घ) प्रजेभ्यः
उत्तर:
(ग) प्रजाभ्यः

प्रश्न 9.
मूषकः विडालेन बिभेति।
(क) विडाल
(ख) विडालाय
(ग) विडालात्
(घ) विडालं
उत्तर:
(ग) विडालात्

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *