KT 9 Sanskrit

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 19 अलङ्कारः

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 19 अलङ्कारः

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 19 अलङ्कारः

अलङ्कारः Questions and Answers, Summary, Notes

पीठिका
“शब्दार्थी सहितौ काव्यम्” इत्रत प्रसिद्धः आलङ्कारिकः मम्मट: काव्यस्य लक्षणं प्रतिपादितवान् । काव्ये शब्द: ‘अर्थश्चेति द्वौ अंशै भवतः । कविः तयोः अंशयोः सौन्दर्य वर्धयितुम् आङ्कारान् प्रयुङ्क्ते । काव्यसौन्दर्यवर्धकः शब्दविन्यासक्रमः शब्दालङ्कारः । काव्यसौन्दर्यवर्धकः, अर्थवर्णनक्रमः, अर्थालङ्कारः ।

 

‘When the words assemble with their meanings, they form a poetry’ is the saying of Mamata, a scholar in rhetoric literature. A Kavya has ‘word’ and ‘meaning’as its two parts. A poet uses ‘figure of speech’ to add to the beauty of these two parts.

शब्दालङ्कारः
अनुप्रासः – यमकः
लक्षणम् – “एकस्यैव व्यञ्जनस्य अनेकावृत्तिः अनुप्रासः” ।
“एकस्यैव शब्दस्य अनेकावृत्तिः यमकः” ।

When a consonant is repeated many times in a sloka, it is called as Anuprasa Alankara. When a word is repeated in a shloka it is called as Yamaka.

 

यथा –
1. अनुप्रासः लीलेच दृष्टिवृद्धीनां शालेव सकलश्रियाम् ।
मालेव सर्वरत्नानां वेलेव सुकृताम्बुधेः ।।

अत्र लकारस्य अनेकावृत्तिः भवति । अतः अत्र अनुप्रासालङ्कारः ।
तथा – अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दनुते ।

2. यमक: शारदा शारदाम्भोज वदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सान्निधिः सन्निधिं कुरु ॥

उपमा
उपमालङ्कारे उपमेयम्, उपमानम्, साधारणधर्मः, उपमावाचकश्चेति चत्वारः अंशाः भवन्ति । वयं वस्तु उपमेयम् । येन सादृश्यं वर्ण्यते तत् उपमानम्।
उपमान उपमान उपमेय उपमान साधारणधर्मः, इव उपमावाचक उपमालङ्कार ।

 

Comparison between उपमान and उपमेय is called as Upama. उपमान is an important object. Upameya is an unimportant thing which is compared to upamana. The common factor of both upamana and upameya is called as साधारणधर्मः, इव (like) is called as उपमावाचक. When these four qualities are found in a sloka then it is called as उपमालङ्कार.Comparison between उपमान and उपमेय is called as Upamalankara.
लक्षणम् – “उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः” ।
यत्र उपमेय – उपमानयोः सादृश्यम्, उल्लसति तत्र उपमालङ्कारः ।
उपमेयम्, उपमानम्, साधारणधर्मः, उपमावाचकश्चेति चत्वारः अंशाः
भवन्ति । वयं वस्तु उपमेयम् । येन सादृश्यं वर्ण्यते तत् उपमानम् ।
उपमेयोपमानयोः समानो धर्मः साधारणधर्मः । इवादयः सादृश्यवाचकाः ।

उपमान उपमेय
उदाहरणम् – “तस्य मुखं चन्द्र इव सुन्दरम् अस्ति” ।
अत्र उपमेयोपमानयोः मुखचन्द्रयोः साद्दश्यं वर्णितम् । अत्र मुखम् – उपमेयम्, चन्द्रः- उपमानम्, सौन्दर्य-साधारणधर्मः, सव-उपमावाचकः ।
अतः अत्र उपलाङ्ककर.

 

In this example चन्द्रः- is called as upanama, मुखम् – is called as upameya सुन्दरम्- is called Sadharana dharma and इव- is called as upamavachaka. So it is called as upamalankara.

तथा – “छायेव मैत्री खलसज्जनानाम्” ।
उपमानः – छाया उपमेयः – खलसज्जनानाम् रूपकम् ।
लक्षणम् – उपमानोपमेययोः अभेदः रूपकम् ।

Roopaka may be called as an implied simile (metaphor) Roopaka does not state that one thing is like another, it takes for granted that the two things are one and the same.

 

The poetry in which there is no difference between उपमान and उपमेय is called as Rupaka.

उदाहरणम् – साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।
अत्र उपमानभूतस्य पशोः उपमेयभूतस्य साहित्य – सङ्गीत-कलाविहीनस्य मानवस्य च मध्ये अभेदः वर्णित: । अतः अत्र रूपकालङ्कारः । अत्र साक्षात् इति शब्दः उपमानोपमेययोः अभेदं सूचयति ।

तथा – पाण्डवाग्रयः ।
अत्र उपमानभूतस्य अग्नेः उपमेयभूतस्य पाण्डवानां च मध्ये अभेदः वर्णित: । अतः अत्र रूपकालङ्कारः ।

 

‘Pandavas are fire’ in this example, upanama is ‘fire’ and upanama Pandavas are spoken as one and same, therefore, it is a metaphor.

अभ्यासः

I. अलङ्कारं विवृणुत ।

1. श्रीरामः सागर इव गम्भीरः । उपमालङ्कारः
उपमानम् = सागरः, उपमेय = श्रीरामः, उपमावाचकः = इव, साधरणधर्मः = गाम्भीर्यम्

2. मुखं कमलमिव सुन्दरम् । उपमालङ्कारः ।
उपमानम् = कमलम्, उपमेयः = मुखम्, उपमावाचकः = इव, साधरणधर्मः = सौन्दर्यम्

 

3. चरणारविन्दम् । रूपकम् । अत्र चरणारविन्दयोः उपमान – उपमेयययोः अभेदः रूपकम् ।

4. विद्याधनं सर्वधनप्रधानम् । रूपक++म् । विद्याझनयोः उपमान – उपमेययोः अभेदः रूपकम् ।

II. रिक्तस्थानं पूरयत ।

  1. अलङ्कारः __________ वर्धकाः । (काव्यशोभा)
  2. एकस्य व्यञ्जनस्य _________ अनुप्रासः । (अनेकावृत्तिः)
  3. वयं वस्तु ________। (उपमेयः)
  4. येन सादृश्यं वणर्यते तत् _______ । (उपमानम्)
  5. उपमानोपमेययोः ________ रूपकम् । (अभेदः)

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *