KT 9 Sanskrit

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 2 सुबन्तम्

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 2 सुबन्तम्

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 2 सुबन्तम्

सुबन्तम् Questions and Answers, Summary, Notes

पीठिका
यस्य अन्ते सुप् प्रत्ययः भवति तत् पदं सुबन्तम् । प्रतिपदिकं सुबन्तस्य मूलं रूपम् । प्रतिपदिकेभ्यः सुप् प्रत्ययाः भवन्ति । एते सुप् प्रत्ययाः सप्तसु विभक्तिषु आहत्य एकविंशतिसंख्याकाः भवन्ति । अत्र केचन सुबन्तशब्दाः प्रदताः । अवश्यं कण्ठपाठः करणीयः ।

Which word ended with ‘सुप्’ suffix is called as “सुबन्त” an inflection of Noun (प्रतिपदक) is the origin of Subanta or Noun. ‘Sup’ suffixes are added to Pratipadikam. ‘सुप’ suffixes are twenty one in number.

 

वि.सू. समासान्ते पतिशब्दः ‘कवि’ शब्दवत् भवति ।
यथा – भूपतिः, नरपतिः, श्रीपतिः ।।

1. एवं मातृ, दुहतृ च स्त्रीलिङ्गशब्दौ । अतः द्वितीयाविभक्ति बहुवचने मातृः दुहतृः इति भवति । अन्यत् सर्वे पितृशब्दवत् ।
2. नेतृ, दातृ, गन्तृ इत्यादीनां कृदन्तशब्दानां प्रथमाद्वितीयविभक्तौ अकारस्य दीर्घः अधिकः भवति। उदा – नेता नेतारौः । एवमेव स्वसृ भवति। किन्तु द्वितीया विभक्तिबहुवचने स्वसः इति भवति ।

इतरप्रश्नाः

I. रिक्तस्थानं पूरयत :

  1. __________ प्रत्ययाः एकविंशतिः सन्ति (सुप्)
  2. अर्थबोधकः __________ पदमित्युच्यते । (वर्णसमूहः)
  3. प्रतिपदिकम् + सुप् – ___________ । (सुबन्तम्)
  4. अजन्तशब्दाः ___________ । (स्वरान्ताः)
  5. हलन्ताशब्दाः ______________ । (व्यञ्जनान्ताः)

 

II. संयोज्य लिखत ।

अ – आ
1. पत्यौ – 1. तृतीया विभक्ति
2. मरुता – 2. प्रथमाविभक्तिः
3. वाचम् – 3. पञ्चमीविभक्तिः
4. गुणी – 4. द्वितीयाविभक्तिः
5. सर्वस्मात् – 5. सप्तमविभक्तिः
उत्तराणि :
1 – 5, 2 – 1, 3 – 4, 4 – 2, 5 – 3

 

III. संयोज्य लिखत।

  1. पित्रे – पितृभ्यः
  2. मधुनि – मधुषु
  3. वाया – वाग्भिः
  4. राज्ञः – राज्ञाम्
  5. विद्वान् – विद्वांसः

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *