KT 9 Sanskrit

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 12 दीपावलिः

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 12 दीपावलिः

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 12 दीपावलिः

दीपावलिः Questions and Answers, Summary, Notes

अभ्यासः

I. एकवाक्येन उत्तरं लिखत :

प्रश्न 1.
सर्वेभ्यः अतिसन्तोषदायकः उत्सवः कः?
उत्तरम्
दीपावलिमहोत्सवः सर्वेभ्यः अतिसन्तोषदायकः उत्सवः ।

प्रश्न 2.
दीपावलीपर्वणः तृतीयदिनं किमिति ख्यातम् ?
उत्तरम्
तृतीयदिनं बलिप्रतिपदिति ख्यातः ।

 

प्रश्न 3.
कदा धनलक्ष्मी पूजयन्ति ?
उत्तरम्
दीपावली महोत्सवस्य द्वितीयदिवसे अमवास्यायां धनलक्ष्मी पूजयन्ति।

प्रश्न 4.
सर्वत्र लक्षदीपोत्सवं कदा आचरन्ति ?
उत्तरम्
सर्वत्र कार्तिकमासे लक्षदीपोत्सवं आचरन्ति ।

प्रश्न 5.
बलिमहाराजः केन पाताललोकं प्रवेशितः ।
उत्तरम्
बलिमहाराजः वामनरूपधारिणा भगवता विष्णुना पाताललोकं प्रवेशितः ।

II. ‘आम्’ वा ‘न’ इति लिखत ।

प्रश्न 1.
द्वापरयुगे कृष्णः आसीत् ।
उत्तरम्
आम्

प्रश्न 2.
दीपावली पौर्णिमायां तिथौ भवति ।
उत्तरम्

 

प्रश्न 3.
त्रेतायुगे श्रीरामः आसीत् ।
उत्तरम्
आम्

प्रश्न 4.
दीपावलीदिने नूतनवर्षारम्भः भवति ।
उत्तरम्

III. वाक्यदोषं परिहरत ।

प्रश्न 1.
अस्य दिने मम जन्मोत्सवः भवति ।
उत्तरम्
अस्मिन् दिने मम जन्मोत्सवः भवति ।

प्रश्न 2.
भगवान् श्रीकृष्णेन नरकासुरः हतः ।
उत्तरम्
भगवान् श्रीकृष्णेन नरकासुरः हतः ।

प्रश्न 3.
वर्षे बहवः पर्वाणि जनाः आचरन्ति ।
उत्तरम्
वर्षेबहूनि पर्वाणि जनाः आचरन्ति ।

 

प्रश्न 4.
सर्वेऽपि उपविशति ।
उत्तरम्
सर्वेऽपि उपविशन्ति ।

IV. लिङ्ग-विभक्ति-वचनानि लिखत ।

  1. प्रतिपदि..नपुंसकलिङ्गः – सप्तर्माविभक्तिः – एकवचनम्
  2. पर्वणि…नपुंसकलिङ्गः – प्रथमाविभक्तिः – बहुवचनम्
  3. भगवता – पुल्लिङ्गः – तृतीयविभक्तिः – एकवचनम्
  4. मातरम् – स्त्रीलिङ्गः – द्वितीयाविभक्तिः – एकवचनम्

V. वाक्ये योजयत ।

  1. एतानि = एतानि फलानि पक्वानि सन्ति ।
  2. अस्माकम् = अस्माकं देशः भारतम् अस्ति ।
  3. किल = दीपावलि उत्सवानां राजा किल ।
  4. उत्सवः = नवरात्रि उत्सवः आश्वयुजमासे प्रभवति ।

VI. पर्यायपदानि लिखत ।

  1. आचार्यः = गुरः
  2. गृहम् = निलयम्
  3. छात्रः = विद्यार्थी
  4. श्रीकृष्णः = वासुदेवः

 

VII. विग्रहवाक्यं विलिख्य समासनाम लिखत ।

  1. प्रजापीडकः = प्रजानां पीडकः – षष्ठी तत्पुरुषसमासः ।
  2. समुद्रमथनम् = समुद्रस्यमथनम् – षष्ठी तत्पुरुषसमासः ।
  3. दीपावलिः = दीपानां आवलिः – षष्ठी तत्पुरुषसमासः ।

VIII. दीर्घ उत्तर लिखत ।

प्रश्न 1.
दीपावलेः दिनत्रयं केन केन नाम्ना आचर्यते ?
उत्तरम्

प्रश्न 2.
कार्तिकमासस्य शुक्लप्रतिपदि सर्वे जनाः किमर्थं बलिं पूजयन्ति ?
उत्तरम्

प्रश्न 3.
दीपावलि महोत्सवस्य वैशिष्टयं विशदयत ।
उत्तरम्
Deepavali festival is an important festival among all the festivals. Deepavali is three day festival celebrated all over the country with grand style. This festival is starting from the fourteenth day of the Ashwayuja month till the Padya or first day of the Kaarthika month. On this day, shops and houses are lit with candles and lamps.

 

The first day of Deepavali is celebrated on the Amavasya day of Karthika month. People go to the temple of Mahalakshmi because Goddess Mahalakshmi appeared from Ksheerasamudra (Milky Ocean). So Lakshmi Devi is worshipped with great honour. In Tretayuga on this day, Lord Sriramachandra returned to Ayodhya after he killed Ravana. He returned to Ayodhya after fourteen years of exile.

The third day of Deepavali is called as Balipadyami. On this day, Lord Vishnu who was in the form of Vaamana sent Bali Chakravarthi to Paatala Loka. Lord Vaamana asked Bali for three feet of the place. On the twelfth day of Karthika month, people offer pooja to Tulasi plant under the gooseberry tree (Dhaatri tree). All take part in this festival without differentiation of religion and caste, feel happy.

इतरप्रश्नाः

I. उत्तरं लिखत ।

प्रश्न 1.
चान्द्रमानमासानां नामानि लिखत ।
उत्तरम्
चैत्रः, वैशाखः, ज्येष्ठः, आषाढ़ः, श्रावणः, भाद्रपदः, आश्वयुजः, कार्तिक, मार्गशिरः, पौषः, माघः, फाल्गुणः च ।

 

प्रश्न 2.
सौरमानमासानां नामानि लिखत ।
उत्तरम्
मेषः, वृषभः, मिथुनम्, कर्काटकः, सिंहः, कन्या, तुला, वृश्चिकः, धनुः, मकरः, कुम्भः, मीनः च ।

पीठिका
‘उत्सवप्रियाः मनुष्याः’ इति कालिदासः उक्तवान् । नवरात्रि, शिवरात्रि, ओणम्, विषु इत्यादयः अस्य देशस्य प्रमुखाः उत्सवाः । आवर्षं वयं यंकमपि उत्सवम् आचरमः । प्रमुख धार्मिक उत्सवेषु ‘दीपावली’ अन्यतमा।

India is the land of festivals. Holi, Dasara, Shivarathri, Ramaleela, Onam, Chitravishu are the important festivals of this nation. Throughout the year we are celebrating any one of the festivals. Among these religious festivals Deepavali is also one.

दीपावलिः Summary in English

Deepavali festival is an important festival among all the festivals. Deepavali is a three-day festival celebrated all over the country with grand style. This festival is starting from the fourteenth day of the Ashwayuja month till the Padya or first day of the Kaarthika month. On this day, shops and houses are lit with candles and lamps.

 

The first day of Deepavali is celebrated on the Amavasya day of Karthika month. People go to the temple of Mahalakshmi because Goddess Mahalakshmi appeared from Ksheerasamudra (Milky Ocean). So Lakshmi Devi is worshipped with great honour. In Tretayuga on this day, Lord Sriramachandra returned to Ayodhya after he killed Ravana. He returned to Ayodhya after fourteen years of exile.

The third day of Deepavali is called as Balipadyami. On this day, Lord Vishnu who was in the form of Vaamana sent Bali Chakravarthi to Paatala Loka. Lord Vaamana asked Bali for three feet of the place. On the twelfth day of Karthika month, people offer pooja to Tulasi plant under the gooseberry tree (Dhaatri tree). All take part in this festival without differentiation of religion and caste. feel happy.

दीपावलिः Summary in Sanskrit

सारांश:
दीपावलीमहोत्सवः सर्वमहोत्सवानां राजा । अतः एषः उत्सवः वैभवेन दिनत्रयं आचर्यते । अयमुत्सवः आश्वयुजमासस्य कृष्णचतुर्दशी टितादारभ्य कार्तिकमासस्य शुक्लप्रतिपद् यावत् सर्वत्र प्रचलति । अस्मिन् अवसरे जनाः स्वगृहणि गोमयेम् लिम्पन्ति । सर्वत्र सायं देवालयानां गृहाणां च पुरतः पंङ्कितबद्धान् घृतदीपान् तैलदीपान् वा प्राज्वालयन्ति ।

दीपावलेः प्रथमे दिवसः नरकचतुर्दशी इत्युच्यते । द्वापरयुगे एतस्मिन्नेव दिने सत्यभामसहितेन श्रीकृष्णेन प्रजापीडकः नरकासुरः हतः । बन्धितानां षोडशसहस्रं कन्यानां विमोचनं च कृतम् । द्वितीयदिवसे अमावास्यायां सर्वे धनलक्ष्मी पूजयन्ति । तस्मिन् दिने समुद्राप्रथनकाले क्षरसागरात् लक्ष्म्या: आविर्भावः अभवत् । त्रेतायुगे अस्मिन् दिने श्रीरमः रावण हत्वा अयोध्या प्रत्यगतः । तृतीयदिवसः बलिप्रतिपदिति ख्यातः । एतस्मिन् दिने त्रिपादपरिमितां भूमि याचमानेन वामनरूपर्धारिणा भगवता विष्णुना त्यागवीरः बलिमहाराजः पाताललोकं प्रवेशितः । अस्मिन् कार्तिकद्वादश्यं आन्तवृक्षसत्रिधौ तुलसीपूजां कुर्वन्ति।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *