NCERT 8 Sanskrit

वर्णविचारः MCQ Questions with Answers Class 8 Sanskrit

वर्णविचारः MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar वर्णविचारः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the वर्णविचारः Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these वर्णविचारः objective questions.

MCQ Questions for Class 8 Sanskrit Grammar वर्णविचारः with Answers

रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत

Question 1.
वर्णानाम् समूहः किं कथ्यते?
(क) वर्ण
(ख) वर्णमाला
(ग) स्वर
(घ) व्यञ्जन

Answer

Answer: (ख) वर्णमाला

Question 2.
………….. वर्णानाम् भेदः न अस्ति?
(क) स्वरः
(ख) व्यञ्जन
(ग) अयोगवाह
(घ) पदं

Answer

Answer: (घ) पदं

Question 3.
येषाम् वर्णानाम् उच्चारणं स्वतन्त्ररूपेण भवति ते स्वराः …………….. च कथ्यन्ते।
(क) अण्
(ख) अट्
(ग) अल्
(घ) अच्

Answer

Answer: (घ) अच्

Question 4.
ह्रस्वस्वराः के सन्ति?
(क) आ. इ उ ऋ लु
(ख) अ, इ, उ, ऋ, ल
(ग) अ ई उ ऋ लु
(घ) आ ई ए ऋ

Answer

Answer: (ख) अ, इ, उ, ऋ, लृ

Question 5.
दीर्घस्वराः …………… सन्ति।
(क) सप्त
(ख) अष्ट
(ग) षट
(घ) पञ्च

Answer

Answer: (ख) अष्ट।

Question 6.
येषाम् वर्णानाम् उच्चारणं स्वरैः सहायतया भवति ते हल् …………… च कथ्यन्ते।
(क) व्यञ्जनानि
(ख) प्लुत्
(ग) अनुनासिक
(घ) अनुस्वार

Answer

Answer: (क) व्यञ्जनानि

Question 7.
………. इति अन्तःस्थाः वर्णाः भवन्ति।
(क) य ह र व्
(ख) य, र, ह्, व
(ग) य, र, ल, व्
(घ) य, र्, व्, ह्

Answer

Answer: (ग) य, र, ल, व्

Question 8.
उष्मवर्णाः केचन सन्ति।
(ख) श्, ष्, स्, व्
(ख) श्, ष्, स्, ह
(ग) श्, ष्, ह्, र
(घ) श्, ष्, र्, ह्

Answer

Answer: (ख) श्, ष्, स्, ह्

Question 9.
अनुस्वार, विसर्ग, जिह्वामूलीय ……………. च अयोगवाह कथ्यन्ते।
(क) उपध्मानीय
(ख) स्पर्श
(ग) मानीय
(घ) उष्म

Answer

Answer: (क) उपध्मानीय

Question 10.
निम्नलिखितवर्णेषु भिन्नवर्गीय किं वर्ण अस्ति?
क, ख, च, घ, ङ

Answer

Answer: च

Question 11.
स्पर्शव्यञ्जनानाम् संख्या कति सन्ति?
(क) 20
(ख) 35
(ग) 25
(घ) 15

Answer

Answer: (ग) 25

Question 12.
अशुद्धकथनं (✗) निड्नेन अङ्कितं कुरुत
(क) ल् अन्तस्थः वर्णः अस्ति।
(ख) ह् उष्मवर्णः अस्ति।
(ग) आ हृस्वस्वरः अस्ति।
(घ) न अनुनासिकवर्णः अस्ति।

Answer

Answer: (ग) आ हृस्वस्वरः अस्ति।

We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar वर्णविचारः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit वर्णविचारः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *