MP 9th Sanskrit

MP Board Class 9th Sanskrit व्याकरण समास प्रकरण

MP Board Class 9th Sanskrit व्याकरण समास प्रकरण

MP Board Class 9th Sanskrit व्याकरण समास प्रकरण

दो या दो से अधिक शब्दों को मिलाकर एक शब्द बनाना समास कहलाता है। समस्तपद के पहले शब्द को पूर्वपद तथा बाद वाले शब्द को उत्तरपद कहते हैं।

समास शब्द सम् उपसर्ग के साथ अस् धातु से बना है। समास का अर्थ है-संक्षेप में कहना। समास छः प्रकार के होते हैं

1. तत्पुरुष समास

जिस समास में दो शब्दों के मध्य से विभक्तियों का लोप कर दिया जाता है तथा उत्तर पद प्रधान होता है वह तत्पुरुष समास होता है। विभक्तियों के अनुसार तत्पुरुष छः भेद होते हैं-


2. द्विगु समास

जिस समास का पूर्वपद संख्यावाची हो वह समस्त द्विगु समास कहलाता है। यह समास समाहार (समूह) अर्थ में होता है।।

  • त्रयाणाम् पथाम् समाहारः = त्रिपथम्
  • पंचानां रात्रीणां समाहारः = पंचारात्रम
  • सप्त च ते ऋषयः = सप्तर्षयः
  • पञ्चानां वटानां समाहारः = पञ्चवटी
  • नवानां रात्रीणां समाहारः = नवरात्रम्
  • त्रयाणां लोकानां समाहारः = त्रिलोकी
  • पचानाम् पात्राणां समाहारः = पञ्चपात्रम्
  • शतानाम् अब्दानां समाहारः = शताब्दी

3. द्वन्द्व समास

जिस समास में दो या दो से अधिक शब्दों के मध्य ‘च’ (और) शब्द का लोप हो जाए वह समास द्वन्द्व समास कहलाता है।

जैसे-

  • त्रयाणाम् पथाम् समाहारः – त्रिपथम्
  • रामः च लक्ष्मणः च – रामलक्ष्मणौ
  • हेमन्तः च शिशिरः च वसन्तः च – हेमन्तशिशिरवसन्ताः
  • सीता च रामः च – सीतारामौ
  • उमा च शंकरः च – उमाशंकरौ
  • पत्रं च पुष्पां च फलं च – पत्र पुष्प फलानि
  • हरि च हरः च – हरिहरौ
  • धर्मः च अर्थः च – धर्मार्थों
  • गुरुः च शिष्यः च – गुरुशिष्यौ
  • माता च पिता च – मातापितरौ
  • धर्मः च अर्थः च कामः च मोक्षः च – धर्मार्थकाममोक्षाः
  • धनं च मानं च – धनमानौ
  • पार्वती च परमेश्वरः च – पार्वतीपरमेश्वरी

4. कर्मधारय समास

इस समास में प्रथमपद विशेषण होता है तथा द्वितीय पद विशेष्य होता है। अथवा प्रथम पद उपमान होता है तथा द्वितीय पद उपमेय होता है।

जैसे-

  • नीलम् चतत् उत्पलम् – नीलोपतलम्
  • नीलम् च तत् कमलम् – नीलकमलम्
  • कृष्णः च असौ सर्पः – कृष्णसर्पः
  • महान् च असौ पुरुषः – महापुरुषः
  • महान् च असौ आत्मा – महात्मा
  • महान् च असौ जनः – महाजनक
  • उत्तमः च असौ जनः – उत्तमजनः
  • राजा च असौ ऋषिः – राजर्षिः
  • घन इव श्यामः – घनश्यामः
  • चरणं कमलम् इव – चरणकमलम्
  • चनद्र इव मुखम् – चन्द्रमुखम्
  • नरः सिंहः इव – नृसिंहः
  • नरः शार्दूलः इव – नरशार्दूलः

5. बहुव्रीहि समास

बहुव्रीहि समास उन दो या दो से अधिक शब्दों का होता है जो मिलकर किसी अन्य पद का विशेषण बन जाते हैं।

जैसे-

  • पीतम् अम्बरम् यस्य सः – पीताम्बरः
  • सागरः मेखला यस्याः सा – सागरमेखला
  • त्यक्तं सर्वस्यं येन सः – त्यक्तसर्वस्यः
  • चक्रं पाणौ यस्य सः – चक्रपाणिः
  • दश आननानि यस्य सः – दशाननः
  • चन्द्रः शेखरेयस्य सः – चन्द्रशेखरः
  • जितानि इन्द्रियाणि येन सः – जितेन्द्रियः
  • कण्ठे कालः यस्य सः – कण्ठकालः
  • चत्वारि मुखानि यस्य सः – चतुर्मुखः
  • श्वेतं वस्त्रं यस्य सः – श्वेतवस्त्रः
  • त्रीणि नयनानि यस्य सः – त्रिनयनः
  • चत्वारि आननानि यस्य सः – चतुराननः
  • सपरिवार – परिवारेण सहितः यः सः
  • चन्द्रः मौलौ यस्य सः = चन्द्रमौलिः
  • प्राप्तम् उदकं यं सः = प्राप्तोदकः
  • दत्तं भोजनं यस्मै सः – दत्त भोजनः

6. नञ् तत्पुरुष समास

नञ् अर्थात् न (जिसका अर्थ है नहीं) का पदों के साथ समास होता है। इस समास को नत्र तत्पुरुष कहते हैं। यदि न के आगे स्वरादि शब्द हो तो न के स्थान पर अनु हो जाता है।

  • न ब्राह्मणः, अब्राह्मणः
  • न सत्, असत्।
  • न चतुरः, अचुतरः।
  • न उचितम्, अनुचितम्।
  • न अर्थः, अनर्थः।
  • न एक्यम्, अनैक्यमम्।

Flipkart

Leave a Reply

Your email address will not be published. Required fields are marked *