RB 6 Sanskrit

RBSE Class 6 Sanskrit व्याकरण पद परिवर्तनम्

RBSE Class 6 Sanskrit व्याकरण पद परिवर्तनम्

Rajasthan Board RBSE Class 6 Sanskrit व्याकरण पद परिवर्तनम्

पद परिवर्तन में कर्ता, क्रिया तथा कर्म के पद परिवर्तन के अलावा वाच्य परिवर्तन प्रत्यय लगाकर पदं परिवर्तन किया जा सकता है। यहाँ पर केवल धातु (क्रिया) का पद परिवर्तन ही लक्ष्य है। जिसके अन्तर्गत निर्देशित लकार के अनुसार धातु (क्रिया) को बदला जाता है। लकार को काल कहते

उदाहरणम्-
चन्द्रगुप्त; मगध देशस्य नृपः अस्ति। (लङ्ल कार)
उत्तर:
चन्द्रगुप्त: मगध देशस्य नृपः आसीत्। निम्नलिखितानि वाक्यानि निर्देशानुसारं काल (लकार) परिवर्तनं कृत्वा पुनः लिखत

प्रश्न 1.
मन्त्री एकस्मिन् उटजे निवसति। (लङ् लकार)
उत्तर:
मन्त्री एकस्मिन् उटजे अनिवसत्।

प्रश्न 2.
प्रभाते वितरणं करोमि। (लुट् लकार)
उत्तर:
प्रभाते वितरणं करिष्यामि।

प्रश्न 3.
अन्येषां द्रव्यस्य उपयोगेन अधर्मः भविष्यति। (लट् लकार)
उत्तर:
अन्येषां द्रव्यस्य उपयोगेन अधर्मः भवति।

प्रश्न 4.
अन्यस्य द्रव्यं न अपरिष्यामः। (लट् लकार)
उत्तर:
अन्यस्य द्रव्यं न अपहराम:।

प्रश्न 5.
चाणक्यः कम्बलं विना निद्रा करिष्यति। (लट् लकार)
उत्तर:
चाणक्य: कम्बलं विना निद्रां करोति।

प्रश्न 6.
अस्माकं विद्यालये अपि समारोहः भविष्यति। (लट् लकार)
उत्तर:
अस्माकं विद्यालये अपि समारोहः भवति

प्रश्न 7.
समारोहे बवः कार्यक्रमाः भविष्यन्ति। (लट् लकार)
उत्तर:
समारोहे बहवः कार्यक्रमाः भवन्ति।

प्रश्न 8.
छात्राणां कृते अतिथयः पुरस्कारान् दास्यन्ति। (लट् लकार)
उत्तर:
छात्राणां कृते अतिथयः पुरस्कारान् यच्छन्ति

प्रश्न 9.
राजस्थनास्य लोकगीतस्य उपरि नृत्यं भविष्यति। (लट् लकार)
उत्तर:
राजस्थानस्य लोकगीतस्य उपरि नृत्यं भवति।

प्रश्न 10.
कार्यक्रमस्य अन्ते राष्ट्रगीतं भविष्यति (लट् लकार)
उत्तर:
कार्यक्रमस्य अन्ते राष्ट्रगीतं भवति।

प्रश्न 11.
आवां अवश्यमेव सह एवं चलावः। (लट् लकार)
उत्तर:
आवां अवश्यमेव सह एव चलिष्यावः।

प्रश्न 12.
एकः रघुः नामकः नृपः अभवत्। (लट् लकार)
उत्तर:
एकः रघुः नामकः नृपः भवति।

प्रश्न 13.
नृपः यज्ञे दानम् अकरोत्। (लट् लकार)
उत्तर:
नृपः यज्ञे दानं करोति।

प्रश्न 14.
रघुः कौत्सस्य आतिथ्यम् अकरोत्। (लट् लकार)
उत्तर:
रघु: कौत्सस्य आतिथ्यम् करोति।

प्रश्न 15.
भवान् मम सहायतां करिष्यति। (लट् लकार)
उत्तर:
भवान् मम सहायतां करोति।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *