RB 6 Sanskrit

RBSE Class 6 Sanskrit श्लोक लेखनम्

RBSE Class 6 Sanskrit श्लोक लेखनम्

Rajasthan Board RBSE Class 6 Sanskrit श्लोक लेखनम्

छात्रों से परीक्षा में अपनी पाठ्यपुस्तक के दो श्लोक जो प्रश्न-पत्र में न हों, लिखने का प्रश्न पूछा जायेगा॥ अत: छात्र क्रमशः कोई चार श्लोक कंठस्थ कर लें॥

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः॥
चत्वारि तस्य वर्धन्ते आयुर्विद्यायशोबलम् ॥1॥

उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः॥
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥2॥

वरमेको गुणी पुत्रो न च मूर्खशतान्यपि॥
एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि सः ॥3॥

काकः कृष्णः पिकः कृष्णः को भेदः पिककांकयोः॥
वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः ॥4॥

विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन॥
स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥5॥

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्॥
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥6॥

हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम्॥
श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् ॥7॥

अधमाः धनमिच्छन्ति धनं मानं च मध्यमाः॥
उत्तमाः मानमिच्छन्ति मानो हि महतां धनम् ॥8॥

काक चेष्टो बकध्यानः श्वाननिद्रस्तथैव च॥
अल्पाहारी गृहत्यागी विद्यार्थी पञ्चलक्षणः ॥9॥

अलस्यस्य कुतो विद्या अविद्यस्य कुतो धनम्॥
अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम् ॥10॥

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *