GJN 10th Sanskrit

Gujarat Board Solutions Class 10 Sanskrit अभ्यास 2 विशेषण प्रयोग-परिचयः

Gujarat Board Solutions Class 10 Sanskrit अभ्यास 2 विशेषण प्रयोग-परिचयः

Gujarat Board Class 10 Sanskrit Grammar अभ्यास 2 विशेषण प्रयोग-परिचयः

पुनरावर्तन और क्रियापद-परिचयः Read the following sentences:

1. नगरे एकः धार्मिकः विनम्रः श्रेष्ठिपुत्रः प्रतिवसति।
(In the city the son of a religious humble rich person lives.)

2. समायां परिशुद्धायां भूमौ तान् तप्तवती।
(She heated them on the leveled clean land.)

3. ततः स्नानशद्धाय तस्मै अतिथये सा भोजनं दत्तवती।
(After that she gave food to that guest clean by bathing.)

The underlined words which are in the first sentence are recognized as adjective words. When adjective words are used, there has to be a noun, defined by adjectives, i.e., fage in the sentence. As in the first sentence एकः धार्मिकः विनम्रः there are three adjectives and for this adjective. विशेष्य पद (noun defined by an adjective) is श्रेष्ठिपुत्रः. In the same way in the second sentence समायां परिशुद्धायां are two adjectives and भूमौ is a noun (विशेष्य पद), while in the third sentence स्नानशुद्धाय तस्मै are two adjectives and अतिथये is a noun (विशेष पद).

What is Adjective?
While explaining adjective it is said that बोधक विशेष्य i.e., the adjective is the which differentiates (and a faster means that which is worth differentiating, which is to be differentiated is विशेष्य, i.e., noun). For example पुष्पम Flower. While pronouncing word flower we get the knowledge of all the flowers in the world but if we say रक्तः पुष्पम – Red flower and red word is added then form all flowers of the world other flowers get aside and the knowledge of only red flowers would be there.

Thus, the meaning of all flowers which we derived from the word flower has been differentiating by the word red and so that is recognized as an adjective of the flower. This way it is seen when some noun word is called it gives the meaning of the whole. Now if the meaning of the whole is not intended then to differentiate the meaning from the wholesome other noun word is to be used. The noun word used for making such a difference is called an adjective.

There are many trees in the garden. If only one noun- वृक्ष : (tree) is pronounced then we understand any tree from all the trees inside the garden. But if one additional noun like big (महात महान ) is used with this tree then an understanding of anyone big tree from all the big trees inside the garden will be there. After that, if the third noun like fruit-laden is added along with the two nouns-big tree then only fruit-laden big tree from all the big trees inside the garden will be understood.

Going a little further if we use the fourth additional noun like broken (भगन:) then only broken fruitful big tree will be understood. Thus, from the noun word tree, we derive the large meaning of the tree of the whole world and we make difference by adding three additional words महान्, फलवान्, and भग्नः big fruit-laden and broken and so these three words are recognized as adjectives.

Sometimes the use of the adjective word is also made for the extension of a sentence. वेद पंडित:  This is a primary sort of sentence. There are totally three words in this subject, an object, and a verb. Out of these subject and object are two nouns and both are विशेष्य.

Now, with these two fast as and when the adjective words will be added the extension of the sentence will go on. Just as-धीरः रामः धर्मग्रन्थं वेदं पठति। Here रामः and वेदं are विशेष्य s and with these two each one additional noun word is used and they are adjectives. Because these adjectives the sentence of two words extends to a sentence of five words. In the same way if more adjectives are used with विशेष्य this sentence can become larger as- सूर्यवंशीयः कौशल्यानन्दनः राघवः विनीतः रामः प्राचीनतमं सुप्रसिद्ध धर्मग्रन्थं वेदं पठति। (Born in Suryavamsha, Kaushalya’s son, humble, Rama of Raghukula reads very ancient, famous, religious book Veda.)

Thus, it will be understood that adjectives extend the sentence. However, the use of adjectives becomes necessary to imply some sure meanings or for the extension of the Sentence. While using adjectives this matter has to be taken into consideration especially that whatever the gender, person and case are used in the विशेष्य., the same gender, number and case are used for the adjective.

Hence, if in any विशेष्य वेदं masculine gender, first case and a plural number have been used then its adjective also has to be used in the masculine gender, first case and plural.

पुनरावर्तन और क्रियापद-परिचयः Read the following sentence:

1. बालकः प्रात:काले मधुरं दुग्धं पिबति।
2. अस्मिन् वर्षे मधुरा द्राक्षा मिलति।
3. विगते सोमवासरे वयं मधुराणि आम्राणि अखादाम्।

In the above three-sentence (accusative) adjective like मधुर is used. When it is used with the विशेष्य-दुग्धम् (neuter gender, first case and singular), then it is used in the form of मधुरम् in the neuter gender, first case and singular. In the second sentence it is used with the विशेष्य – द्राक्षा (feminine gender, first case and singular), then the form of मधुर in the feminine gender, first case and singular is used. In the same way in the third sentence with अम्रनी (neuter gender, second case and plural) विशेष्य the form of मधुरानी (neuter gender, second case and plural) as an adjective is used.

Thus, all the adjective are used according to the gender, case and person of the विशेष्य पढ़ा Some special information regarding faster and fallout (Substantive and Adjective)

Numerical words are also adjectives. Form them एक, दी, त्री, and चतुर and all these four words are used changing their gender according to the विशेष्य, in all the three genders-masculine feminine and neuter, but after that forms of the words from पञ्चा to अष्टादसा are singular in all the three genders. All the words from एकोनविंशतिः to नवनवतिः are used in the feminine gender and शतम्, सहस्रम् etc. in the neuter gender. (Here it is to be remembered that the forms of a are in all the three persons, but forms of दी are in dual only and those of त्री, चतुर, पञ्चा etc. are in plural only.)

The nouns which are used as adjectives of the verb, are to be used mostly in the neuter gender, second case and singular, as, the सुन्दरं लिखति। मन्दं गायति। मधुरं वदति। सत्वरं गच्छति। In these sentences the nouns like सुन्दर etc. are used as the adjective of the verb. They all are used in the neuter gender, second case and singular.

पुनरावर्तन और क्रियापद-परिचयः Forms of Pronouns

अस्मद् I (Forms in all the three genders are similar)


युस्मद् You (Forms in all the three genders are similar)

तद् He (Masculine)
    img

तद् She (Feminine)
img

तद् It (Neuter)

(Note: The forms from the third case to the seventh case of neuter gender of तद् are the same as those of तद् masculine gender that you have learnt. The forms of यद् are also accordingly.)

यद् Who (Masculine)

कीम् What (Who) (Feminine)

कीम् What, Which (Neuter)

इदम् This (Masculine)

इदम् This (Feminine)

इदम् This (Neuter)

सर्व All (Masculine)

सर्व All (Feminine)

सर्व All (Neuter)

GSEB Class 10 Sanskrit विशेषण प्रयोग-परिचयः Additional Important Questions and Answers

1. रिक्तस्थाने विशेष्यानुसार योग्यं कोष्ठगत विशेषण पदं लिखत।

1. भ्रमरस्य वर्णः “………..” भवति। (काला)
2. ग्रहाः “……….. भवन्ति। (नौ)
3. भ्रमरस्य “………..” चरणाः भवन्ति। (छ:)
4. दुर्गायाः ……….. हस्ताः भवन्ति। (च)
5. दशनानस्य “…………” मुखानि आसन्। (दस)
6. मनुष्यस्य “…………” हस्तौ “…………” च चरणौ भवतः। (दो, दो)
7. देवदत्तः यज्ञदत्तात “………….”अस्ति । (चालाक)
8. देवता: “………..” स्थानेषु निवसन्ति। (पवित्र)
9. रामः लक्ष्मणात् “………..” आसीत्। (श्रेष्ठ)
10. भारतस्य “………….”नाम आर्यावर्तः अस्ति। (पूराना)
11. वैदिक धर्मः विश्वे “……….” धर्मः अस्ति। (सर्वोत्तम)
12. “…………” देशे “………” उत्सवाः भवति। (हमारे, अनेक)
13. अद्य वाटिकायाम् “………….” पुष्पाणि विकसन्ति। (सुन्दर)
14. सन्तोषस्य फलं “………….” भवति। (मीठा)
15. वृक्षेषु” “………..” पत्राणि आगमिष्यन्ति। (नव)
16. “………..” धनं जीवनं च मातृभूम्यै अस्ति। (मेरा)
17. हिमालयात् भारतस्य “………” नद्यः उत्पन्नाः भवन्ति। (प्रसिद्ध)
18. गङ्गातीरे “………….” गुरुः शिष्येण सह वर्तमानः आसीत। (एक)
19. “………..” यवहारः भाररूपणे भवति। (सामाजिक)
20. “…………..” कार्यम् अस्ति दु:खानुभूति। (पहला)
21. पुरा कस्मिंश्चिद् ग्रामे एका “………….” ‘वृद्धा स्त्री न्यवसत्। (गरीब)
22. “………….” उपानही त्रुटितौ। (मेरा)
23. गणतंत्र दिवसे राष्ट्रपतिना “…………” पुरुषाः “………..” स्त्रियश्च सम्मानिताः। (विद्वान, विदुषी)
24. श्रीमद्भगवद्गीतायाम् “………..” अध्यायाः “…………” श्लोकाः च सन्ति। (अट्ठारह, सात सौ)
उत्तरम्:
1. भ्रमरस्य वर्ण कृष्णः भवति।
2. ग्रहाः नव भवन्ति।
3. भ्रमरस्य षट् चरणाः भवन्ति।
4. दुर्गायाः चत्वार हस्ताः भवन्ति।
5. दशनानस्य दश् मुखानि आसन्।
6. मनुष्यस्य द्वौ हस्तौ द्वौ च चरणौ भवतः।
7. देवदत्तः यज्ञदत्तात् चतुरतरः अस्ति।
8. देवताः पवित्रेषु स्थानेषु निवसन्ति।
9. रामः लक्ष्मणात् श्रेष्ठतरः आसीत्।
10. भारतस्य प्राचीनं नाम आर्यावर्तः अस्ति।
11. वैदिक धर्मः विश्वे सर्वोत्तम धर्मः अस्ति।
12. अस्माकं देशे अनेके उत्सवाः भवति।
13. अद्य वाटिकायाम् सुन्दराणि पुष्पाणि विकसन्ति।
14. सन्तोषस्य फलं मधुरम् भवति।
15. वृक्षेषु नवीनानि पत्राणि आगमिष्यन्ति।
16. मम धनं जीवनं च मातृभूम्यै अस्ति।
17. हिमालयात् भारतस्य प्रसिद्धाः नद्यः उत्पन्नाः भवन्ति।
18. गङ्गातीरे एकः गुरुः शिष्येण सह वर्तमानः आसीत।
19. सामाजिको व्यवहारः भाररूपणे भवति।
20. प्रथमम् कार्यम् अस्ति दुःखानुभूति।
22. मम उपानही त्रुटितौ।
23. गणतंत्र दिवसे राष्ट्रपतिना विद्वासः पुरुषाः विदुष्यः स्त्रियश्च सम्मानिताः।
24. श्रीमद्भगवद्गीतायाम् अष्टादश अध्यायाः सप्तशते श्लोकाः च सन्ति।

2. ‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचितं योजयत्

उत्तरम्:
(1) – जलम्
(2) – (क) पदानि
(3) – (झ) सुखम्
(4) – (ख) वर्षे
(5) – (ज) आहारम्
(6) – (ग) पदार्थानाम्
(7) – (घ) भूमौ
(8) – (ङ) महावृक्षः
(9) – (च) उपचारः
(10) – (छ) चेतसा

GSEB Class 10 Sanskrit  विशेषण प्रयोग-परिचयः Textbook Questions and Answers

1. समुचितेन रूपेण रिक्तस्थानानां पूर्तिः करण एकवचन द्विवचन

उत्तरम्:

2. कोष्ठगतशब्दस्य योग्यं रूपं प्रयुज्य रिक्तस्थानानि पूरयत।

1. ………….. विघ्नेभ्यः जनाः रक्षिताः भवन्ति। (कठिन)
उत्तरम्:
कठिनेभ्यः विघ्नेभ्यः जनाः रखिताः भवन्ति।

2. सुरापानं ………” वर्तते। (विघ्नरूप)
उत्तरम्:
सुरापानं विघ्नरूपं वर्तते।

3. ………..” समयः सञ्जातः।
उत्तरम्:
प्रलम्बः समयः सञ्जातः।

4. जलम् ………” अस्ति रोटिका च “………” अस्ति। (उष्ण)
उत्तरम्:
जलम् उष्णम् अस्ति रोटिका च उष्णा अस्ति।

5. मत्स्यः …………. जले प्रवष्टिः।
उत्तरम्:
मत्स्यः गभीरे जले प्रविष्टः।

3. सङ्ख्याचाचकेन विशेषणेन रिक्तस्थानानां पूर्तिः करणीयाः।
1. ……….. श्रेष्ठिपुत्रः वसति। (एक)
उत्तरम्:
एकः श्रेष्ठिपुत्रः वसति।

2. कूपे …………. कन्या दृष्टाः। (एक)
उत्तरम्:
कूपे एका कन्या दृष्टा।

3. विघ्नाः भवति। (चतुर्)
उत्तरम्:
चत्वारः विघ्नाः भवन्ति।

4. संस्कृतभाषायां “………” वचनानि सन्ति। (त्रि) (एक)
उत्तरम्:
संस्कृतभाषाया त्रीणि वचनानि सन्ति।

5. वर्गखण्डे “……………” छात्राः पठन्ति। (पञ्चविंशति।
उत्तरम्:
वर्गखण्डे पञ्चविंशति छात्राः पठन्ति।

4. कोष्ठगतशब्दस्य उचितरूपेण रिक्तस्थानानि पूरयत्।
1. ………… जलाशयं दृष्ट्वा धीवरेः उक्तम्। (तत्)
उत्तरम्:
तम् जलाशयं दृष्ट्वा धीवरे: उक्तम्।

2. तत्कथं ……… भार्याम् अहं विन्देयमिति। (गुणवती)
उत्तरम्:
तत्कथं गुणवतीम् भार्याम् अहं विन्देयमिति।

3. ……….. शालीन् प्रथमम् आतपे तप्तवती। (तत्)
उत्तरम्:
तान् शालीन् प्रथमम् आतपे तप्तवती।

4. ……….. मानवाः सुखिनः भवन्तु। (सर्व)
उत्तरम्:
सर्वे मानवाः सुखिनः भवन्तु।

5. ……….. पात्राणि अपि तत्र स्थापितवान्। (नूतन)
उत्तरम्:
नूतनानि पात्राणि अपि तत्र स्थापितवान्।

5. कोष्ठगतं विशेषणं वाक्ये योग्यरीत्या प्रयोजयत।

1. जाया पत्ये ………… वाचं वदतु। (मधुमती)
उत्तरम्:
जाया पत्ये मधुमतीं वाचं वदतु।

2. दुष्टानां विद्या ………… भवति। (भाररूप)
उत्तरम्:
दुष्टानां विद्या भाररूपा भवति।

3. ………..” पुस्तकानि तत्र सन्ति। (सर्व)
उत्तरम्:
सर्वाणि पुस्तकानि तत्र सन्ति।

4. इदं जलं ……….. । (सगर)
उत्तरम्:
इदं जलं सगरम्।

5. एषा ………. स्थितिः सञ्जाता। (मदीय)
उत्तरम्:
एषा मदीया स्थितिः सञ्जाता।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *