GJN 10th Sanskrit

Gujarat Board Solutions Class 10 Sanskrit अभ्यास 4 कृदन्त-परिचयः

Gujarat Board Solutions Class 10 Sanskrit अभ्यास 4 कृदन्त-परिचयः

Gujarat Board Class 10 Sanskrit Grammar अभ्यास 4 कृदन्त-परिचयः

कृदन्त-परिचयः 1. Past Participle (भूतकृदन्त)

Read the following sentences of group ‘क’ and group ‘ख’
‘क’
1. कृष्णः पठनाय गुरुकुलम् अगच्छत्।
2. गार्गी एकं वेदम् अपठतु।
3. छात्रः काव्यम् अलिखत्।

‘ख’
1. कृष्णः पठनाय गुरुकुलम् गतवान्।
2. गार्गी एकं वेदं पठितवती।
3. छात्रः काव्यं लिखितवान्।

The above sentences in ‘ख’ grope are there is the front of ‘क’ group. The underlined words in both the group are verbs. In the forms of अगच्छत् and गतवान् verbs given in both sentences are different, yet the meaning of both the sentences is same. Thus, in both the sentences different forms of verbs have been used for the same sense.

It is understood from teh above that the speaker can use another sentence of क group instead of the sentence given in ख groups. Saying in another way inspite of different verb-forms in the above sentences (of क group and ख group) the meaning of both the sentences are similar. The speaker can use any sentence according to his wish.

In verbs of both the sentences क group. 1. कृष्णः पठनाय गुरुकुलम् अगच्छत्। and ख group 2. कृष्ण पठानाया गुरुकुम गठवाना। गमा – गच्छ verb – root is used. Here in both the sentence the speaker wishes to say the past tense. Thus, even with similar verb-root and tense in both sentences the forms अगच्छत्। and गतवान् are different. The reason here is the suffix after the verb-root, as

1. The verb given in the sentence of ‘क’ to group are of Imperfect past tense (हस्तावन भूतकाल – ) and here ending of suffix is तीए i.e., तीडत्न (having तिप suffixes of Parasmaipada). And so in such verbs the proper arrangement for person and number should be taken care of. (You have already learnt the rule, of such arrangement in standard IX.)

2. The verbs given in the sentence of ख group are of past tense but they are (not of तीडत्न but) participles (having कुतः suffixes). In the sentences having such verbs, the arrangement of person and number are not to be considered like तीडत्न verb.

But it is to remember that such verb of past participle are of two types, 1. ending with a (क्त) suffix or 2. ending with वात (वतवत) suffix. While using such verbs certain following things are to be taken into consideration, as –

(क) The verb ending with त (क्त) is either in passive or in भावे sense. Because of this while using the verb ending with the suffix त (क्त) the sentence has to be constructed in passive or in भावे Now for the passive construction the following three things have to be considered, as,

1. In the sentence construction of passive and भावे the subject is always in the third case.
2. Object is in the first case and
3. The verb is according to the gender, case and number of the object.
e.g., कुशेन आम्ररसः पीतः। (Kusha drank the mango-juice.) Here कुशेन is subject and has third case and आम्ररस: is an object and has a first case and singular number. Therefore according to the object आम्ररस: The verb a: is in the masculine, first case and singular.

In the same way when sentence construction is to be made in भावे (Where object remains absent i.e., sentence-construction without object) these also three things are to be considered, as

1. In भावे sentence-construction the subject is kept in the third case.
2. There is never any object in भावे sentence construction the verb of such sentences are intransitive and so object is not there any consequently nothing is to be considered regarding their use.
3. Verbs are always used in the neuter gender, first case and singular

रमेना हस्तीतम (Rama laughed.) Here is in the subjective (nominative) third case and as रमेना (Rama laughed.) Here is in subjective (nominative) third case and as there is no object it is not to be thought about. The verb हस्तीतम is according to the rule is neuter gender, first case and singular. (In the same way in the sentence like सीतया हस्तीतम Where the subject is feminine, the verb is always in the neuter gender, first case and singular.)

(ख) The verb ending with तवत् (क्तवतु > क्तवत् > तवत्) suffix has to be inactive (i.e., in the sense of active). Because of this when verb ending with poof is to be used, the sentence has to be inactive construction.

For active (कर्तरी) sentence-construction the following thing have to be considered, as
(a) Inactive sentence construction the subject is in first case.
(b) If the object is there, it is kept in the second case.
(c) In the case of participles the gender, person and case are to be used according to the subject.
As – देवदत्तः ग्रन्थान् दत्तवान। Here subject is देवदत्तः and that is in the masculine, first case and singular is object and that is used in the second case. After that all which is participle is used in masculine, (देवदत् > दत्तवान्) first case and singular according to the subject.

कर्मणि भूतकृदान्थ (Forms ending with suffix क्त > त )
1. कृ + त = कृत। (पुं. कृतः, स्त्री. कृता, नपुं. कृतम्।)
2. भू + त = भूत। (पुं. भूतः, स्त्री. भूता., नपुं. पीतम्।)
3. पा + त = पीत। (पुं. पीतः, स्त्री. पीता, नपुं. पीतम्।)
4. खाद् + त = खादित। (पुं. खादितः, स्त्री. खादिता, नपुं. खादितम्।)
5. गम् + त = गत। (पुं. गतः, स्त्री. गता, नपुं. गतम्।)
6. दा + त = दत्त। (पुं. दत्तः, स्त्री. दत्ता, नपुं. दत्तम्।)

कर्तरि भूतकृदन्त (Forms ending with suffix क्तवतु > तवतु > तवत्)
1. कृ + तवत् = कृतवत्। (पुं. कृतवान्ः, स्त्री. कृतवती, नपुं. कृतवत्।)
2. भू + तवत् = भूतवत्। (पुं. भूतवान्ः, स्त्री. भूतवती, नपुं. भूतवत्।)
3. पा + तवत् = पीतवत्। (पुं. पीतवान्ः, स्त्री. पीतवती, नपुं. पीतवत्।)
4. खाद् + तवत् = खादितवत्। (पुं. खादितवान्ः, स्त्री. खादितवती, नपुं. खादितवत्।)
5. गम् + तवत् = गतवत्। (पुं. गतवान्ः, स्त्री. गतवती, नपुं. गतवत्।)
6. दा + तवत् = दत्तवत्। (पुं. दत्तवान्ः, स्त्री. दत्तवती, नपुं. दत्तवत्।)

From the above examples, it will be understood that by adding वत् suffix to past passive participle (भूत) it becomes active past participle (भूतवत्).

कृदन्त-परिचयः 2. विध्यर्थ कृदन्त (Potential Participle)
Read carefully the following sentences given in क and ख:

1. कृष्णः श्लोकं लिखेत्।
2. छात्राः प्रातः वेदं पठेयुः।
3. छात्रः हसेत्।


1. कृष्णेन श्लोकः लिखितव्यः।
2. छात्रैः प्रातः वेदः पठितव्यः।
3. छात्रेण हसितव्यम्।

In the sentences of both the groups the underlined words are verbs. In both the group the verbs given in first sentence of each group in (as लिखेत् and लिखितव्यः) are of different types, still both the sentences convey the same meaning. Thus, different verbs are used in both the sentences to convey one meaning.

Hence it is clear that if the speaker thinks to use the sentence of “ख” group in place of the sentence given in front of it in the “क” group he can do so. To understand the construction of such as sentence certain things are necessary to be known. Many of those things you have already known while considering the rule of the sentence construction of past participle. Here is a revision of the similar things.

In both the sentences 1. कृष्ण श्लोकं लिखेत्। of क group and 2. कृष्णेन श्लोकः लिखितव्यः। of ख group लिखि verb-root has been used as verb. Here in both the sentences the speaker desires to use potential mood. In this way even though in both sentence mood and meaning are one, the verbs लिखेत्: and लिखितव्यः are in different forms. The reason behind this is the suffixes added after the verb-root, as –

1. The verbs used in the sentence which are given in ‘क’ groups, are of potential mood (विद्यादि) तीडत्न. In such verbs proper order of gender and person are to be maintained. (You have already studied this in standard IX.)

2. In the sentences which are given in ‘ख’ group, the verbs are of विद्यादि (potential mood), but they are (not तीडत्न but) participles (विद्यादि) with suffix. For the sentences having such verbs the order of person and number is not to be considered like तीडत्न verb.

Remember, the verbs of the potential participle (कुदन्थ) are of two kinds – 1. ending with suffix तव्य and 2. ending with suffix अनिया. While using such verbs this has to be remembered that those two suffixes of potential participle (विध्यर्थ कृदन्त) are used in both कर्मणि and भावेप्रयोग. Therefore all the sentence-constructions having only either with this dog and अनिया suffix all the rules are applied like the use of the verb ending with the suffix of क्त (त).

The following three things are to be kept in mind for the sentence construction in passive In the passive sentence-construction
1. Subject is always in the third case.
2. Object is in first case and
3. The verb takes its gender, case, and number like the object. as

चन्दनदासः शिष्येण अत्र आनेतव्यः। (Chandandasa should be brought here by the disciple.) Here subject शिष्येण is in the third case, the object चन्दनदासः in first case and masculine and, so आनेतव्यः verb is used in a masculine and first case according to the object -चन्दनदास: (In the same way when अनिया suffix is to be used the sentence will be like चन्दनदासः शिष्येण अत्र आनेतव्यः।)

In this very way, when the d sentence-construction to be made, the following three things are to be kept in mind. For that also.
1. Subject is placed in third case always in quasi-passive.
2. There is never an object in भावे sentences. (Because of this nothing is to be kept in mind for its case.)
3. Verb is always in the neuter gender, first case and singular.

For example, (इदमासनम्, तत्र) मोहेशेन स्थातव्यम्। This is the seat, Mahesh should sit there.) Here मोहेशेन the subject is in third case, the object does not exist, hence nothing is to be considered for that and the verb स्थातव्यम् is used in the neuter gender, first case and singular. (In the same way when अनीय suffix is used, such sentences (इदमानसम्, तत्र) मोहेशेन स्थानीयम् is used.

Forms of potential participle (विध्यर्थ कृदन्त) (with the suffix तव्य)
1. भू + तव्य = भवितव्य। (पुं. भवितव्यः, स्त्री. भवितव्या, नपुं. भवितव्यम्।)
2. पा + तव्य = पातव्य। (पुं. पातव्यः, स्त्री. पातव्या, नपुं. पातव्यम्।)
3. खाद् + तव्य = खादितव्य। (पुं. खादितव्यः, स्त्री. खादितव्या, नपुं. खादितव्यम्।)
4. गम् + तव्य = गन्तव्य। (पुं. गन्तव्यः, स्त्री. गन्तव्या, नपुं. गन्तव्यम्।)
5. दा + तव्य = दातव्य। (पुं. दातव्यः, स्त्री. दातव्या, नपुं. दातव्यम्।)

Forms of potential participle (विध्यर्थ कृदन्त) (Ending with अनीय suffix)
1. भू + अनीय = भवनीय। (पुं. भवनीयः, स्त्री. भवनीया, नपुं. भवनीयम्।)
2. पा + अनीय = पानीय। (पुं. पानीयः, स्त्री. पानीया, नपुं. पानीयम्।)
3. खाद् + अनीय = खादनीय। (पुं. खादनीयः, स्त्री. खादनीया, नपुं. खादनीयम्।)
4. गम् + अनीय = गमनीय। (पुं. गमनीयः, स्त्री. गमनीया, नपुं. गमनीयम्।)
5. दा + अनीय = दानीय। (पुं. दानीयः, स्त्री. दानीया, नपुं. दानीयम्।)

GSEB Class 10 Sanskrit  कृदन्त-परिचयः Additional Important Questions and Answers

1. अधोलिखितेभ्यः शुद्धं पदं चित्वा रिक्तस्थानानि पूरयत –
(1) आप् + क्त = ,………..
(2) प्र + आप् + क्त = ………..
(3) गम् + क्तवतु = ………..
(4) श्रु + क्त = ………..
(5) दृश् + क्त = ………..
(6) श्रु + क्तवतु = ………..
(7) भक्ष् + क्त = ………..
(8) गम् + तव्यत् = ………..
(9) गम् + अनीयर् = ………..
(10) चुर + अनीयर् = ………..
(11) दा + तव्यत् = ………..
(12) हस् + अनीयर् = ………..
(13) इष् + क्त = ………..
(14) क्री + क्तवतु = ………..
(15) इष् + क्तवतु = ………..
(16) चुर् + क्तवतु = ………..
(17) इस् + क्त = ………..
(18) रक्ष् + अनीयर् = ………..
(19) कृ + अनीयर् = ………..
(20) क्षिप् + क्तवतु = ………..
उत्तरम्:
(1) आप्त
(2) प्राप्त
(3) गतवान्
(4) श्रुतः
(5) दृष्टः
(6) श्रुतवान.
(7) भक्षितः
(8) गन्तव्यम्
(9) गमनीयम्
(10) चोरणीयम्
(11) दातव्यम्
(12) हसनीयम्
(13) इष्टः
(14) क्तवतु
(15) इष्टवान्
(16) चोरितवान्
(17) त्रस्तः
(18) रक्षणीयम्
(19) करणीयम्
(20) क्षिप्तवान

2. निम्नलिखितान् स्थूलपदेषु प्रत्यान् विभज्य शुद्धं पदं चिनुत

1. शिक्षकेण छात्रः पठनाय कथितः।
(क) कथ् + क्त
(ख) कथ् + क्तवतु
(ग) कथ् + इतः
(घ) कथ् + क्तः
उत्तरम्:
(क) कथ् + क्त

2. बालकेन हसितम्।
(क) हस् + क्तवतु
(ख) हस् + तव्यत्
(ग) हस् + क्त
(घ) हस् + तम्
उत्तरम्:
(ग) हस् + क्त

3. बालकः हसितवान्।
(क) हसित + वान्
(ख) हस् + इत् + क्त
(ग) हस् + क्तवतु
(घ) हस् + कतः
उत्तरम्:
(ग) हस् + क्तवतु

4. मम जनकेन भिक्षुकाय रूप्यकाणि दत्तानि।
(क) दा + क्त
(ख) दत् + आनि
(ग) दत्त + नि
(घ) दत्त + क्तवतु
उत्तरम्:
(क) दा + क्त

5. रामस्य चरित्रे सर्वेः अनुकरणीयम्।
(क) अनु + कर + अनीयर्
(ख) अनु + कृ + अनीयर्
(ग) अनु + कृ + तव्यत
(घ) अनु + कृ + क्तवतु
उत्तरम्:
(ख) अनु + कृ + अनीयर्

6. अस्माभिः गुरूपदेशः श्रेतव्यः।
(क) श्रु + अनीयर्
(ख) श्रु + क्त
(ग) श्रु + तव्यत्
(घ) श्रु + क्तवतु
उत्तरम्:
(ग) श्रु + तव्यत्

7. बालैः कन्दुकम् क्रीडितव्यम्
(क) क्रीड् + तव्यत्
(ख) क्रीड् + क्तवतु
(ग) क्रिड + क्त
(घ) क्रीड् + क्त
उत्तरम्:
(क) क्रीड् + तव्यत्

8. छात्रेण ऋषेः ज्ञानोपदेशः श्रुतः।
(क) श्रु + क्तवतु
(ख) श्रु + क्त
(ग) श्रु + अनीयर्
(घ) श्रु + तव्यत
उत्तरम्:
(ख) श्रु + क्त

9. पुत्री पितरम् पुस्तकम् याचितवती।
(क) याच् + क्तवतु
(ख) याच् + क्त
(ग) याच् + वती
(घ) याचित + क्तवतु
उत्तरम्:
(क) याच् + क्तवतु

10. कः अत्र आगत्य लेखितव्यं लेखं लेखिष्यति।
(क) लिख् + अनीयर्
(ख) लिख् + तव्यत्
(ग) लिख् + क्त
(घ) लिख् + क्तवतु
उत्तरम्:
(ख) लिख् + तव्यत्

3. स्तम्भ्योः यथोचितं योजयत –
(1) छात्रः पठितं पाठं – (क) पुनरावृत्तिं कर्तुं कथयति।
(2) आचार्यः पठितानां पाठानां – (ख) पठितानि।
(3) अहम् जलम् – (ग) पठितव्यम्।
(4) मया पुस्तकानि – (घ) श्रावयितव्या।
(5) बालकेन पुस्तकम् – (ङ) रक्षणीयाः
(6) एवमेव श्रावणीया कथा – (च) पठितव्यानि
(7) वृक्षाः – (छ) क्रीडितवती
(8) पुस्तकानि – (ज) उपदिष्टः
(9) कन्या गृहे – (झ) पीतवान्/पीतवती
(10) आचार्येण शिष्यः – (ञ) गृहे पुनः पुनः पठति।
उत्तरम्:
(1) – (ञ) गृहे पुनः पुनः पठति।
(2) – (क) पुनरावृत्तिं कर्तुं कथयति।
(3) – (झ) पीतवान् / पीतवती
(4) – (ख) पठितानि।
(5) – (ग) पठितव्यम्।
(6) – (घ) श्रावयितव्या।
(7) – (ङ) रक्षणीयाः
(8) – (च) पठितव्यानि
(9) – (छ) क्रीडितवती
(10) – (ज) उपदिष्टः

4. अधोलिखिताः प्रश्नां ‘क्तवतु प्रत्ययान्ताः तेषाम् उत्तराणि कृतप्रत्ययम् प्रयुज्य देयानि’

  1. त्वम् अव्य किं पठितवान् ? ……………….
  2. राधा किं क्रीतवती ? ……………….
  3. पाकशालायां सूद किं पक्ववान ? ……………….
  4. देश कः आक्रान्तवान् ? ……………….
  5. गरुडः किम् त्यक्तवान् ? ……………….
  6. देशभक्तः कस्मै प्रतिज्ञातवान् ? ……………….
  7. बलिः ब्राह्मणाय किं समर्पितवान् ? ……………….
  8. रामायणं कः लिखितवान् ? ……………….
  9. महर्षिः व्यासः किं रचितवान् ? ……………….

उत्तरम्:

  1. मया अद्य भर्तृहरिपद्यानि पठितानि।
  2. राधया ‘सर्पसोपानं’ इति खेलं क्रीतम्।
  3. पाकशालायां सूदेन भोजनं पक्वम्।
  4. देशः शत्रुणा आक्रान्तः।
  5. गरुडेन सर्पभक्षणं त्यक्तम्।
  6. देशभक्तेन राष्ट्ररक्षणाय प्रतिज्ञातम्।
  7. बलिना ब्राह्मणाय राज्यं समर्पितम्।
  8. रामायणं वाल्मीकिना लिखितम्।
  9. महर्षिणा व्यासेन महाभारतं रचितम्।

5. शुद्धपदेन वाक्यपूर्ति कुरुत –

  1. सत्येन पन्थाः ……….. देवयानः। (विनतः / विततः)
  2. अत्र …………… समिद्भिः अतिनमितः छदिप्रान्त। (शुष्यमाणै: / शुयमाणैः)
  3. तेन अत्र प्रवेशः न (तव्यत्) ……………। (करणीयः / कर्तव्यः)
  4. मया परिहिताय सर्वस्वं ……………। (त्यक्त / त्यक्तव्यम्)
  5. युष्माभि प्रशस्त मार्ग: एवं …………। (अनुसरणव्यम् / अनुसरणीयः)

उत्तरम्:

  1. विततः
  2. शुष्यमाणैः
  3. कर्तव्यः
  4. त्यक्तव्यम्
  5. अनुसरणीयः

6. अधोलिखितवाक्येषु तव्यत् प्रत्ययस्य स्थाने अनीयर् प्रत्ययस्य प्रयोगः करणीयःयथा-छात्रैः पाठः पठितव्यः। पाठः


उत्तरम्:
(1) मालाकारेण पुष्पाणि चयनीयानि।
(2) कथाकारेण कथा कथनीया।
(3) अस्माभिः गुरवः सदा पूजनीयाः।
(4) त्वया कुमार्गः त्यजनीयः।
(5) सर्वैः महापुरुषाणा चरितानि स्मरणीयानि।

7. अनीयर प्रत्ययस्य स्थाने तव्यत् प्रत्ययस्य प्रयोगः करणीयः

उत्तरम्:
(1) नृपेण प्रजाः पालयितव्याः।
(2) त्वया धर्मग्रन्थाः श्रोतव्याः।
(3) अस्माभिः अपरेषां गुणाः एव अनुकर्त्तव्याः।
(4) कृषकैः पशवः स्नेहेन रक्षितव्याः।
(5) छात्रैः प्रातः उत्थाय ईशः स्मर्तव्यः।

8. अधोलिखितेषु वाक्येषु कोष्ठकनिर्दिष्टैः उचितपदैः रिक्तस्थानानि पूर्यन्ताम्
(1) बालिकाभिः राष्ट्रगीतं …………। (गै+तव्यत)
(2) छात्रैः ……. (उपदेश) पालनीयाः।
(3) ………….. (युष्मद्) शुद्ध जलम् पातव्यम्।
(4) मुनिभिः। ………… (तपस्) करणीयम्।
(5) न्यायाधीशेन न्यायः ……….. । (कृ + अनीयर)
6. ……….. (भवती) पाठः लेखनीयः।
(7) विद्वदभिः कविताः ………..। (रच + अनीयर)
(8) अस्माभिः ………………” (लता) आरोपयितव्याः।
(9) पत्रवाहकेन पत्राणि ……….. । (आ+ नी + तव्यत्)
(10) ……….. (राजन्) प्रजाः पालनीयाः।
(11) ………… (पितृ) पुत्राः पुत्र्यः च पाठनीयाः।
(12) कृषकैः ……….. (पशु) स्नेहेन रक्षणीयाः।
उत्तरम्:
(1) गातव्यम्
(2) उपदेशाः
(3) त्वया
(4) तपः
(5) करणीयः
(6) भवत्या
(7) रचनीयाः
(8) लताः
(9) आनीतव्यानि
(10) राज्ञा
(11) पित्रा
(12) पशवः।

GSEB Class 10 Sanskrit  कृदन्त-परिचयः Textbook Questions and Answers

1. अधोलिखितानां कृदन्तपदानां प्रकारं लिखत।

  1. पठनीयम् ……………..
  2. दानीयः ……………..
  3. रक्षितः ……………..
  4. गन्तव्यः ……………..

उत्तरम्:

  1. पठनीयम् – Potential participle (ending in अनीयर्)
  2. दानीयः – Potential participle (ending in अनीयर)
  3. रक्षितः – (Past passive participle participle (ending in त- क्त)
  4. गन्तव्यः – Potential participle (ending in तव्य)

2. अधोलिखित पदेषु विध्यर्थकृदन्तपदानां चयनं कृरुत।

  1. स्थातव्यम् ………..
  2. पानीयम् ………..
  3. परिचेतुम् ………..
  4. हसनीयम् ………..
  5. लिखिता ………..
  6. द्रष्टव्या ………..

उत्तरम्:

  1. स्थातव्यम् – Potential participle (ending in तव्य)
  2. पानीयम् – Potential participle (ending in अनीयत्)
  3. परिचेतुम् – Infinitive of purpose participle (ending in तुम्)
  4. हसनीयम् – Potential participle (ending in अनीयर)
  5. लिखिता – Potential participle (ending in तव्य)
  6. द्रष्टव्या – Potential participle (ending in तव्य)

3. निम्नलिखितानां कृदन्तानां प्रत्ययनिर्देशपूर्वकं प्रकार लिखित।

  1. गन्तव्यम्
  2. कृता
  3. भूतः
  4. खादनीयः
  5. पठितव्यम्
  6. प्रवेष्टव्यम्

उत्तरम्:

  1. गन्तव्यम् – Potential passive (ending in तव्य)
  2. कृता – Past passive participle (ending .. in क्त-त)
  3. भूतः – Past active participle (ending in क्त-त)
  4. खादनीयः — Potential passive participle (ending in अनीयर)
  5. पठितव्यम् – Potential passive participle (ending in तव्य)
  6. प्रवेष्टव्यम् – Potential passive participle (ending in तव्य)

4. क्रियापदस्य स्थाने कर्मणि भूतकृदन्तस्य योग्यं रूपं लिखत।

1. मत्स्यः उत्प्लुत्य गभीरं नीरं प्राविशत्।
उत्तरम्:
मत्स्यः उत्प्लुत्य गभीरं नीरं प्रविष्टवान्।

2. पितामहं द्रष्टुं त्वं स्वर्गम् अगच्छः।
उत्तरम्:
पितामहं द्रष्टुं त्वं स्वर्गम् गतवान् (गतवती)।

3. वेदव्यासः महाभारतम् अरचयत्।
उत्तरम्:
वेदव्यासः महाभारतम् रचितवान्।

4. बालकाः संस्कृतम् अपठन्।
उत्तरम्:
बालकाः संस्कृतम् पठितवन्तः।

5. देवेशः इदानीं किम् अपश्यत्।
उत्तरम्:
देवेशः इदानीं किं दृष्टवान्।

5. क्रियापदस्य स्थाने विध्यर्थवदन्तस्य योग्यं रूपं लिखत।
1. नन्दस्य गुणान् स्मरेत्
उत्तरम्:
नन्दस्य गुणाः स्मर्तव्या। (स्मरणीयाः वा)

2. क्वचित् सहसा न वदेः।
उत्तरम्:
क्वचित् सहसा न वदितव्यम् (वदनीयम वा)।

3. एवं कथं भवेत्।
उत्तरम्:
एवं कथं भवितव्यम् (भवनीयम् वा)

4. नीरिमा एव पुरतः प्रविशेत्।
उत्तरम्:
निर्मलया एव पुरतः प्रवेष्टव्यम् (प्रवेशणीया वा)।

5. विद्याभ्यासं समाचरेत्।
उत्तरम्:
विद्याभ्यासः समाचरितव्यः (समाचरणीया वा)।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *