HR 10 Sanskrit

Haryana Board 10th Class Sanskrit व्याकरणम् घटिका समयज्ञानम्

Haryana Board 10th Class Sanskrit व्याकरणम् घटिका समयज्ञानम्

HBSE 10th Class Sanskrit व्याकरणम् घटिका समयज्ञानम्


निर्देश- सवा’ के लिए ‘सपाद’ जोड़ें ; जैसे –7.15 (सपादसप्तवादनम्)
‘साढे’ के लिए ‘सार्ध’ जोड़ें ; जैसे-7.30 (सार्धसप्तवादनम्)
‘पौने’ के लिए ‘पादोन’ जोड़ें; जैसे -6.45 (पादोनसप्तवादनम्)

Samay In Sanskrit HBSE 10th Class

कुछ महत्त्वपूर्ण उदाहरण

I. विद्यालयस्य समयसारिण्याम् अधोलिखिते कार्यक्रमे उत्तरपुस्तिकायाम् अड्कानां स्थाने संस्कृतपदेषु समयं – लिखत
(i) प्रातः (i) 7.30 वादने प्रार्थना-सभा।
(ii) प्रातः (ii) 10.00 वादने अर्धावकाशः।
(iii) मध्याह्न (iii) 11.45 वादने विविधाः क्रीडाः ।
(iv) मध्याह्न (iv) 1.15 वादने पूर्णावकाशः।
उत्तराणि:
(i) सार्धसप्त-
(ii) दश-
(iii) पादोनद्वादश-
(iv) सपादैक-।

Sanskrit Samay HBSE 10th Class

II. सभागारे पारितोषिक वितरणस्य अधोलिखिते कार्यक्रमे उत्तरपुस्तिकायाम् अड्कानां स्थाने संस्कृतपदेषु समयं लिखत
प्रातः (i) 10.30 वादने मुख्यातिथेः आगमनम्।
प्रातः (ii) 11.00 वादने पारितोषिकवितरणम्।
मध्याह्ने (iii) 12.15 वादने मुख्यातिथेः भाषणम्, सांस्कृतिक कार्यक्रमश्च ।
मध्याह्न (iv) 1.45 प्रीतिभोजनम्।
उत्तराणि:
(i) सार्धदश-
(ii) एकादश-
(ii) सपादद्वादश-
(iv) पादोनद्वि

Sanskrit Samay Gyan HBSE 10th Class

III. दीपावलि-उत्सवस्य अधोलिखिते कार्यक्रमे अड्कानां स्थाने शब्देषु समयं सूचयत। उत्तराणि उत्तरपुस्तिकायां लिखत
(i) सायं (i) ………7.30……….. वादने सामुदायिकभवने आगमनम्।
(ii) सायं (ii) ……..8.00……… वादने कवितापाठः।
(iii) रात्रौ (ii) ………9.15………. वादने प्रीतिभोजनम्।
(iv) रात्रौ (iv) ……….9.45……….. वादने प्रसादवितरणम्, प्रस्थानं च।
उत्तराणि:
(i) सार्धसप्त-
(ii) अष्ट-
(iii) सपादनव-
(iv) पादोननव

VI. विद्यालयस्य समयसारिणीम् उचित-समयवाचकैः पदैः पूरयित्वा लिखत यथा
(i) 7:30 प्रातः – प्रातः …………………. वादने प्रार्थना।
(ii) 10.00 प्रातः – प्रातः ………………. अर्धावकाशः।
(iii) 10.15 प्रातः – प्रातः ……………… वादने पञ्चमः कालांशः ।
(iv) 12.45 मध्याह्न – मध्याह्ने ………………. वादने पूर्णः अवकाशः।
उत्तराणि:
(i) सार्धसप्त-
(ii) दश-
(iii) सपाददश-
(iv) पादोन-एक

Ghatika Samay In Sanskrit HBSE 10th Class

V. अधोलिखितकार्यक्रमे अड्कानां स्थाने संस्कृतपदेषु समयम् उत्तरपुस्तिकां लिखत
प्रातः (i)……………. 9.30……….. वादने प्रार्थना, भक्तिसङ्गीतम्।
प्रातः (ii) ………….. 10.15 ………… वादने मुख्यातिथेः आगमनम्, स्वागतम्।
मध्याह्न (ii) ………….. 11.00 … … वादने प्रतियोगितायाः प्रारम्भः।
मध्याह्न (iv) ……….. 12.45 ………….. वादने निर्णयः।
उत्तराणि:
(i) सार्धनव-
(ii) सपाददश-
(iii) एकादश-
(iv) पदोन-एक/पादैनिक-।

VI. दिल्लीतः प्रस्थिता शताब्दी एक्सप्रेस कदा कुत्र प्राप्नोति इति एतां समयसारिणी समुचितसमयेन पूरयत
(i) शताब्दी एक्सप्रेस प्रात: (6.15) वादने दिल्लीतः भोपालनगरं प्रति गच्छति।
(ii) प्रातः (7.30) आगरानगरं प्राप्नोति।
(iii) प्रातः (10.00) ग्वालियर इति स्थाने भवति।
(iv) (11.45) वादने भोपालनगरं प्राप्नोति।
उत्तरम्:
(i) शताब्दी एक्सप्रेस प्रातः सपादषड्वादने दिल्लीतः भोपालनगरं प्रति गच्छति।
(ii) प्रातः सार्धसप्तवादने आगरानगरं प्राप्नोति।
(iii) प्रातः दशवादने ग्वालियर इति स्थाने भवति ।
(iv) पादोनद्वादशवादने भोपालनगरं प्राप्नोति ।

समय In Sanskrit HBSE 10th Class

VII. विद्यालयस्य सूचनापट्टे परीक्षायाः समयः दत्तः। कतिवादने किं भविष्यति इति संस्कृतेन लिखत
प्रातः 9.45 छात्रा: (i) ……………. परीक्षाकेन्द्रे उपस्थिताः भविष्यन्ति।
प्रातः 10.00 (ii) ……………….. परीक्षाकक्षे प्रविष्टि: उत्तरपुस्तिका-वितरणं च।
प्रात: 10.15 (iii) ……………. पठनार्थं प्रश्नपत्र-वितरणं भविष्यति।
प्रातः 10.30 (iv) ……………….. परीक्षाप्रारब्धा भविष्यति सार्ध-एकवादने च समाप्ता भविष्यति।
उत्तरम्:
प्रातः 9.45 छात्राः (i) पादोनदशवादने परीक्षाकेन्द्रे उपस्थिताः भविष्यन्ति।
प्रात: 10.00 (ii) दशवादने परीक्षाकक्षे प्रविष्टि: उत्तरपुस्तिका-वितरणं च।
प्रात: 10.15 (iii) सपाददशवादने पठनार्थं प्रश्नपत्र-वितरणं भविष्यति।
‘प्रातः 10.30 (iv) सार्धदशवादने परीक्षा प्रारब्धा भविष्यति सार्ध-एकवादने च समाप्ता भविष्यति।

Samay Lekhanam In Sanskrit HBSE 10th Class

VII. अधोलिखितवाक्येषु अङ्कानां स्थाने संस्कृतपदेषु समयं लिखत
(i) प्रातः 9.45 वादने दीपप्रज्वालनम्।।
(ii) प्रातः 10.15 वादने अतिथेः स्वागतम्।
(iii) प्रातः 10.30 वादने नाटकाभिनयः।
(iv) मध्याह्वे 3.00 वादने कार्यक्रमसमाप्तिः।
उत्तरम्
(i) प्रातः पादोनदशवादने दीपप्रज्वालनम्।
(ii) प्रातः सपाददशवादने अतिथेः स्वागतम्।
(iii) प्रातः सार्धदशवादने नाटकाभिनयः ।
(iv) मध्याह्वे त्रिवादने कार्यक्रमसमाप्तिः ।

IX. अधोलिखितायां समयसारिण्यां अङ्कानां स्थाने संस्कृतपदेषु समयम् लिखत
विद्यालये वार्षिकोत्सवस्य समयसारिणी
प्रात: (i) 10.00 वादने मुख्यातिथे:. आगमनम्।
प्रातः (ii) 10.30 मुख्यातिथेः स्वागतम्।
प्रातः (iii) 10.45 प्रधानाचार्येण वार्षिक-विवरणपाठः नाट्याभिनयः च।
मध्याह्ने (iv) 12.15 छात्रैः राष्ट्रगानम्।
उत्तरम्:
(i) प्रातः दशवादने वादने मुख्यातिथेः आगमनम्।
प्रातः सार्धदशवादने मुख्यातिथेः स्वागतम्।
प्रातः पादोन-एकादशवादने प्रधानाचार्येण वार्षिक-विवरणपाठः नाट्याभिनयः च।
मध्याह्ने सपादद्वादशवादने छात्रैः राष्ट्रगानम्।

Samay Lekhanam In Sanskrit Class 10 HBSE

x. अधोलिखितकार्यक्रमे अड्कानां स्थाने संस्कृतपदेषु समयं लिखत
प्रातः (i) 8.30 वादने प्रार्थना।
प्रातः (ii) 8.45 ध्वजारोहणं, भाषणानि च।
प्रातः (iii) 11.15 जलपानम्।
मध्याह्न (iv) 12.00 भ्रमणाय प्रस्थानम्।
उत्तरम्:
(i) सार्ध-अष्ट/सार्धाष्ट
(ii) पादोन-नव-वादने
(iii) सपाद-एकादशवादने/सपादैकादशवादने
(iv) द्वादशवादने।

Samay In Sanskrit Class 10 HBSE

XI. अधोलिखितसारिणी अकानां स्थाने संस्कृतपदेषु समयम् लिखत
प्रातः (i) 6.30 वादने ईशवन्दना।
प्रातः (ii) 7.45 वादने उपहाराः।
प्रातः (iii) 8.15 वादने संस्कृतसम्भाषण-अभ्यासः ।
प्रातः (iv) 11.00 वादने वर्तनीसंशोधनम्।
उत्तरम्:
(i) सार्धषड्
(ii) पादोन-अष्ट/पादोनाष्ट
(iii) सपाद-अष्ट/सपादाष्ट
(iv) एकादश

XII. अधोलिखिते कार्यक्रमे अड्कानां स्थाने संस्कृतपदेषु समयम् उत्तरपुस्तिकायां लिखत
(i) 8.15 प्रातः विद्यालयगमनम्।
(ii) 8.45 प्रातः सामूहिकप्रार्थना।
(iii) 9.00 प्रातः कक्षासु अध्ययनम्।
(iv) 3.30 सायम् अवकाशः।

XIII. दिल्लीतः हरिद्वाराय बसयानं कति कति वादने प्रस्थानं करिष्यति इति एतां समयसारिणी समुचितसमयेन पूरयत
(i) 10:15 AM प्रातः——- वादने।
(ii) 4:00 PM सायम् ——- वादने।
(iii) 8:30 AM प्रातः——– वादने।
(iv) 4:45 PM सायम् ——– वादने।

XIV. आगरातः दिल्ली प्रति रेलयानं कदा कदा प्रस्थानं करोति इति एतां समयसारिणी समुचितसमयेन पूरयत
(i) सायं——- वादने।
(ii) सायं ——- वादने।
(iii) प्रातः——– वादने।
(iv) सायं——— वादने।

xv. अमृतसरतः दिल्ली प्रति वायुयानं कदा प्रस्थानं करिष्यति इति एतां समयसारिणी समुचितसमयेन पूरयत
(i) 2:45 सायं——- वादने।
(ii) 6:15 सायं ——- वादने।
(iii) 8:00 प्रातः ———- वादने।
(iv) 10:30,प्रातः ——– वादने।

XVI. एक्सप्रेस-रेलयानानि दिल्लीतः अमृतसरनगरं प्रति कदा कदा प्रस्थानं करोति इति एतां समयसारिणी समुचितसमयेन पूरयत
(i) प्रातः——- वादने। (10 : 30)
(ii) सायम् ——- वादने। (2 : 15)
(iii) सायम् ————- वादने। (6 : 45)
(iv) प्रातः ——— वादने। (8 : 00)

अभ्यासार्थम्

I. घटिकां दृष्ट्वा उत्तरपुस्तिकायां लिखत, गौरवः कदा किं किं करोति ?

(क) गौरवः सायं ……….. वादने क्रीडति।
(ख) सः प्रातः ………… वादने उत्तिष्ठति।
(ग)सः ………… वादने प्रातराशं करोति।
(घ)सः ………… वादने विद्यालयात् आगच्छति।

II. घटिकां दृष्ट्वा लिखत यत् बसयानं कतिवादने गच्छति ?

III. घटिकां दृष्ट्वा लिखत अभिनवः कदा किं किम् आचरति

(क) सः प्रातः …………. वादने व्यायामं करोति।
(ख) सः ………….. वादने विद्यालयं गच्छति।
(ग) सः …………… वादने गृहम् आगच्छति।
(घ) अभिनवः सायं ……………. वादने उद्याने क्रीडति।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *