HR 9 Sanskrit

Haryana Board 9th Class Sanskrit रचना चित्राधारित वाक्य-लेखनम्

Haryana Board 9th Class Sanskrit रचना चित्राधारित वाक्य-लेखनम्

HBSE 9th Class Sanskrit रचना चित्राधारित वाक्य-लेखनम्

Chitra Adharit Vakya Rachna In Sanskrit HBSE 9th Class

(ग) चित्राधारित वाक्य-लेखनम्
(क) चित्राणि दृष्ट्वा मञ्जूषातः पदानि अवचित्य रिक्तस्थानानि पूरयित्वा लिखत
1.

(क) अस्मिन् चित्रे त्रयः जनाः (i) ……… ।
(ख) अहं मन्ये एते तु (ii) …………… सीता च।
(ग) भरतः उपविष्टः यस्य हस्ते (iii) …………….. स्तः।
(घ) भरतः रामस्य (iv) ……………. करोति।
(ङ) अस्मिन् चित्रे भरतस्य (v) ……………. चरित्रं चित्रितम्।
मञ्जूषा
चरणवन्दना, पादुके, रामः लक्ष्मणः, श्लाघनीयं, स्थिताः
उत्तराणि:
(क) अस्मिन् चित्रे त्रयः जनाः (i) स्थिताः।
(ख) अहं मन्ये एते तु (ii) रामः लक्ष्मणः सीता च।
(ग) भरतः उपविष्टः यस्य हस्ते (iii) पादुके स्तः।
(घ) भरतः रामस्य (iv) चरणवन्दना करोति।
(ङ) अस्मिन् चित्रे भरतस्य (v) श्लाघनीयं चरित्रं चित्रितम्।

2.

(क) इदं चित्रं ………… (i) ……… अस्ति।
(ख) वने एकः ……….. (ii) ……… शोभते।
(ग) जलाशये … …. (iii) ……… विकसितानि सन्ति।
(घ) जलाशये ………… (iv) ……… अपि तरन्ति।
(ङ) तटे एकः ………. (v) …….. तिष्ठति।
मञ्जूषा
वर्तकाः, जलाशयः, वनस्य, मृगः, कमलानि
उत्तराणि:
(क) इदं चित्रं (i) वनस्य अस्ति।
(ख) वने एकः (ii) जलाशयः शोभते।
(ग) जलाशये (iii) कमलानि विकसितानि सन्ति।
(घ) जलाशये (iv) वर्तकाः अपि तरन्ति।
(ङ) तटे एकः (१) मृगः तिष्ठति ।

3.

(क) इदं चित्रं (i) ………….. वर्तते।
(ख) तटे विविधाः (ii) ……………. सन्ति।
(ग), वृक्षेषु खगाः (iii) ……………. तिष्ठन्ति।
(घ) नद्याः (iv) ……………. निर्मलम् वर्तते।
(ङ) खगा: रात्रौ (v) ……………. निवसन्ति।
मञ्जूषाः
नीडेषु, जलम्, नदीतटस्य, वृक्षाः, इतस्ततः
उत्तराणि:
(क) इदं चित्रं (1) नदीतटस्य वर्तते।
(ख) तटे विविधाः (ii) वृक्षाः सन्ति।
(ग) वृक्षेषु खगाः (it) इतस्ततः तिष्ठन्ति।
(घ) नद्याः (iv) जलम् निर्मलम् वर्तते।
(ङ) खगाः रात्रौ (v) नीडेषु निवसन्ति।

4.

(क) जन्तुशालायाम् अनेके (i) ……………..
(ख) कच्छपः (ii) …………… चलति।
(ग) मृगाः (iii) ……………. धावन्ति।
(घ) सिंहः (iv) …………….. जीवः अस्ति।
(ङ) कोकिलः (v) ………….. कूजति।।
मञ्जूषा
हिंसकः, पशवः, मधुरं, शनैःशनैः, वेगेन
उत्तराणि
(क) जन्तुशालायाम् अनेके (i) पशवः सन्ति।
(ख) कच्छपः (ii) शनैःशनैः चलति।
(ग) मृगाः (iii) वेगेन धावन्ति।
(घ) सिंहः (iv) हिंसकः जीवः अस्ति।
(ङ) कोकिलः (v) मधुरं कूजति।

5.

(क) चित्रमिदं आदर्शगृहस्य ……… (i) ……..।
(ख) चित्रे पुत्रः …….. (ii) …….. प्रणमति।
(ग) पिता ………. (iii) ……. आशीर्वादं ददाति।
(घ) भित्तौ ………. (iv) …….. लम्बते।
(ङ) गृहे बालिका ……… (v) ……. तिष्ठति।
मञ्जूषा
पितरं, अस्ति, अपि, वृक्षचित्रं, पुत्राय
उत्तराणि:
(क) चित्रमिदं आदर्शगृहस्य (i) अस्ति।
(ख) चित्रे पुत्रः (ii) पितरं प्रणमति।
(ग) पिता (ii) पुत्राय आशीर्वादं ददाति।
(घ) भित्तौ (iv) वृक्षचित्रं लम्बते।
(ङ) गृहे बालिका (v) अपि तिष्ठति।

(ख) चित्राणि दृष्ट्वा मञ्जूषातः प्रदत्तशब्दैः पञ्चवाक्यानि लिखत
1.

मञ्जूषा
चत्वारः, उद्यानस्य, कन्या, पुष्पभाजनम्, मित्रैः
उत्तराणि:
(क) इदं चित्रम् उद्यानस्य वर्तते।
(ख) बालकः मित्रैः सह क्रीडति।
(ग) एका कन्या रज्वा क्रीडति।
(घ) अत्र पुष्पभाजनम् स्तः।
(ङ) चत्वारः बालकाः वेगेन धावन्ति।

2.

मञ्जूषा
मात्रा, द्रुमः, कारयानम्, काष्ठकारैः, संरक्षणेन
(क) अस्मिन् चित्रे एकः द्रुमः एव अवशिष्टः ।
(ख) अन्ये वृक्षाः तु काष्ठकारैः छिन्नाः।
(ग) अत्र एकः बालकः मात्रा सह आगतः, भयभीतः च।
(घ) राजमार्गे धूम्र क्षिपन् एकं कारयानम् अपि गच्छति।
(ङ) वृक्षाणां संरक्षणेन हि पर्यावरणं रक्षणीयम्।

अभ्यासार्थ प्रश्नाः
1.

(क) एतत् (i) …………” दृश्यं अस्ति।
(ख) अत्र विविधाः शाकाः (ii) ……….. आलुकम् च वर्तते।
(ग) अत्र (iii) …………… अस्ति।
(घ) (iv) …………… विविधानां शाकानां मूल्यं पृच्छन्ति।
(ङ) (v) ………….. जनाः उच्चैः आह्वयन्ति।
मञ्जूषा
गृञ्जनम्-पलाण्डुः-करण्डकम्-भिण्डिः, शाक-आपणस्य, जनसम्मदः, क्रेतारः, विक्रेतारः

2.

(क) चित्रे (i) ………….. विशालः वृक्षः वर्तते।
(ख) (ii) …………… नृत्यति।
(ग) (iii) …………..” वृक्षस्य उपरि तिष्ठति।
(घ) एकः (iv) …………… जले स्नानं करोति।
(ङ) अनेके (v) …………… वृक्षे तिष्ठन्ति।
मञ्जूषा
मयूरः, पक्षिणः, एकः, नरः काकः

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *