HR 9 Sanskrit

Haryana Board 9th Class Sanskrit व्याकरणम् उपसर्ग

Haryana Board 9th Class Sanskrit व्याकरणम् उपसर्ग

HBSE 9th Class Sanskrit व्याकरणम् उपसर्ग

धातु से पूर्व लगने वाले शब्द को ‘उपसर्ग’ कहते हैं । वस्तुतः जो शब्द किसी धातु अथवा शब्द से पूर्व जुड़कर उनके अर्थों में परिवर्तन ला देते हैं, उन्हें ‘उपसर्ग’ कहते हैं। उदाहरण के लिए ‘ह’ धातु का अर्थ है हरण करना। परन्तु जब ‘ह’ से पूर्व ‘प्र’ उपसर्ग लग जाता है, तो उसका अर्थ प्र + ह = प्रहार (मारना) हो जाता है। आ + ह = आहार का अर्थ होता है भोजन करना। इसी प्रकार वि + ह = विहार, सम् + ह्न = संहार होता है। संस्कृत भाषा में उपसर्गों की संख्या 22 है। इनके उदाहरण निम्नलिखित रूप से प्रस्तुत हैं

क्रमांक उपसर्ग धातु उपसर्ग से बने शब्द तथा अर्थ वाक्य-प्रयोग
1 या आयामि = आना अहम् अम्बाला नगरात् आयामि।
2 अति क्रा अतिक्रामति = लाँघना रामः समुद्रम् अतिक्रामति।
3 अधि शी अधिशेते = रहना ईश्वरः स्वर्गम् अधिशेते।
4 अनु गम् अनुगच्छति = पीछे जाना शिष्यः आचार्यम् अनुगच्छति।
5 अप नी अपनयति = हटाना प्रकाशः अन्धकारम् अपनयति ।
6 अपि धा अपिहितम् = बन्द करना देवालयस्य द्वारम् अपिहितमू।
7 अभि गम् अभिगच्छति = अभ्यास करना सः अध्येतुम् अभिगच्छति ।
8 अव चि अवचिनोति = चुनना बालिका फलानि अवचिनोति।
9 उत् पत् उत्पतन्ति = उड़ना आकाशे पक्षिणः उत्पतन्ति।
10 उप् सृप् उपसर्पन्ति = पास आना छात्रा: शिक्षकान् उपसर्पन्ति।
11 दुस् कृ दुष्करम् = मुश्किल वक्तुं सुकरं कर्तुं दुष्करम्।
12 दुर् वि + हृ दुर्व्यवह्रियते = बुरा व्यवहार करना दुष्टः संज्जनैः सह दुर्व्यवह्नियते।
13 नि वृत् निर्वतते = लौटना रमेशः विद्यालयात् निवर्तते।
14 निर् गम् निर्गच्छति = निकलना सूर्यः पूर्वस्मिन् निर्गच्छति।
15 निस् सृ निस्सरति = जाता है बालक: ग्रामाद् निस्सरति।
16 प्र हृ प्रहरति = मारना सुरेशः मोहनं प्रहरति।
17 प्रति वद् प्रति वदति = जवाब देना सः स्वपितरं प्रति वदति।
18 परि भ्रम् परिभ्रमति = घूमना चन्द्र: पृथ्वीं परिभ्रमति।
19 परा भू पराभवति = अपमानित करना रक्षक: तस्करं पराभवति।
20 सु + आ गम् स्वागत = स्वागत करना छात्रा: आचार्यस्य स्वागतं कुर्वन्ति।
21 सम् कृ संस्करोति = शुद्ध करना यन्त्रम् द्यृतं संस्करोति।
22 वि चर् विचरन्ति = घूमना बालका: विद्यालये विचरन्ति।

अभ्यासार्थ प्रश्नाः

I. अधोलिखितपदेषु प्रकृतिप्रत्ययविभाग/संयोगवा कुरुत
(i) हसन्तम् = ………………….. + …………………….
(ii) प्रकृतिः = ………………….. + …………………….
(iii) नि + सु + क्त + टाप् = ………………………….
(iv) नि + क्षिप् + ल्यप् = ……………………
(v) कार्यम् = ………………….. + …………………….
(vi) पेयम् = ………………….. + …………………….
(vii) लघुतम् = ………………….. + …………………….
(viii) आसनम् = ………………….. + …………………….
(ix) कृ + तव्यत् = ………………………
(x) धन + मतुप् = …………………………..

II. अधोलिखितपदेषु मूलधातु प्रत्ययं च पृथक् कृत्वा लिखत
जनम्, श्रीमान, चलितः, प्रहरन्ती, धृतवान्, वृद्धा, विशीर्णा, दृष्ट्वा, निधार्य, पठितः।

III. शुद्ध उत्तरं चित्वा लिखत
(I) ‘गतः’ इति पदे कः प्रत्ययः?
(क) तल्
(ख) त्व
(ग) क्त
(घ) क्त्वा
उत्तरम्:
(ग) क्त

(ii) ‘ग्रामतः’ इति पदे कः प्रत्ययः?
(क) तव्यत्
(ख) तसिल
(ग) क्त
(घ) शत
उत्तरम्:
(ख) तसिल

(iii) ‘निक्षिप्य’ इति पदे कः प्रत्ययः?
(क) ल्यप्
(ख) ण्यत्
(ग) शतृ
(घ) क्त
उत्तरम्:
(क) ल्यप्

(iv) ‘प्रष्टुम्’ इति पदे कः प्रत्ययः?
(क) शतृ
(ख) तुमुन्
(ग) शानच्
(घ) मतुप्
उत्तरम्:
(ख) तुमुन्

(v) ‘लघ्वी’ इति पदे कः प्रत्ययः?
(क) शतृ
(ख) शानच्
(ग) ण्यत्
(घ) ङीप्
उत्तरम्:
(घ) ङीप्

(vi) ‘अश्व + टाप्’ इति संयोगे किं रूपम् ?
(क) अश्वनी
(ख) अश्वा
(ग) अश्वी
(घ) अश्वना
उत्तरम्:
(ख) अश्वा

(vii) ‘विभाति’ इति पदे उपसर्गपदं किम् ?
(क) वि
(ख) भाति
(ग) वी
(घ) भा
उत्तरम:
(क) वि

(vii) ‘उपलभ्यते’ इति पदे उपसर्गपदं किम्?
(क) उ
(ख) प
(ग) उप
(घ) लभ्यते
उत्तरम्:
(ग) उप

IV.
(क) अधोलिखितेषुपदेषु उपसर्गान् पृथक् कृत्वा लिखत
आसाद्य, बिभातिः, उद्भूताः, प्रहरन्ति, उपसर्पतु, परिरक्षिताः, निवसन्ति, समुपहरन्ति, प्रतिभाति, उपगता।
(ख) अधोलिखितोपसर्गानां सहायतया शब्दनिर्माणं कुरुत
प्रति, उप, प्र, अव, अभि, वि।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *