KT 10 Sanskrit

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 14 मारुतेः महिमा

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 14 मारुतेः महिमा

Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 14 मारुतेः महिमा (प्राचीनपद्यम्)

मारुतेः महिमा Questions and Answers, Summary, Notes

अभ्यासः

I. एकवाक्येन उत्तरं लिखत ।

प्रश्न 1.
केसरी कुत्र राज्यं पालयति स्म ?
उत्तरम्
केसरी सुमेरु नाम पर्वते राज्यं पालयति स्म ।

प्रश्न 2.
अञ्जना कीदृशं सुतं प्रासूत ?
उत्तरम्
अञ्जना पिङ्गलवर्णयुतं सुतं प्रासूत ।

 

प्रश्न 3.
बालः हनूमान् कीदृशं विवस्वन्तं ददर्शः ?
उत्तरम्
बालः हनूमान् जपापुष्पोत्करोपमम् उदयमानं विवस्वन्तं ददर्श ।

प्रश्न 4.
दिनेश्वरः किमर्थं बालं मारुतिं न ददाह?
उत्तरम्
दिनेश्वरः-एषः शिशुः अदोषज्ञः इति विचार्य बालं मारुतिं न ददाह ।

II. मञ्जूषातः उचितं पदं उद्धृत्य रिक्तस्थानं पूरयत ।

(वामः, रामायणम्, बालार्कम्, शरवणे)

  1. संस्कृतवाङ्मये रामायणम् आदिकाव्यम् इति प्रसिद्धम्।
  2. रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ।
  3. ग्रहीतुकामः बालार्कम् प्लवने अम्बरमध्यगः ।
  4. हनूमतः वामः हनुः अभज्यत ।

III. चतुर्थं पदं लिखत ।

  1. महाभारतम्; वेदव्यासः → रामायणम्, वाल्मीकिः।
  2. शचीपतिः, इन्द्रः → अञ्जनापतिः, केसरी ।
  3. विवस्वान्, दिनेश्वरः → सिंहकासुतः, राहुः ।

 

IV. घटनानुगुणं वाक्यानि योजयत ।

  1. अञ्जना फलानि आहर्तुं वनं निष्क्रान्ता ।
  2. केसरी सुमेरुपर्वते राज्यं प्रशास्ति ।
  3. बालः हनूमान् सूर्य ग्रहीतुकामः प्लवते ।
  4. अञ्जना शालिशूकनिभाभासं सुतम् असूत ।

उत्तरम्
2, 4, 1, 3

V. समानार्थकपदानि चित्वा योजयत ।


उत्तरम्
भास्करः = सूर्यः,
भार्या = पत्नी, जनकः = पिता,
शिशुः = अर्भकः, प्लवते = उड्डयते

VI. सन्धिं कृत्वा नाम लिखत ।

  1. हि + एषः = ह्येषः → यणसन्धिः ।
  2. पपात + एषः = पपातैषः → वृद्धिसन्धिः ।
  3. फलालोभात् + च = फललोभाच्चा → श्चुत्वसन्धिः ।

VII. विग्रहवाक्यं विलिख्य समासनाम लिखत ।

  1. बालार्कः = बालःअर्कः इव → कर्मधारयसमासः ।
  2. करीन्द्रः = करीणाम् इन्द्रः → षष्ठीतत्पुरुष समासः।
  3. कपिशार्दुलः = कपिः शार्दूलः इव → कर्मधारयसमासः ।

 

VIII. दशभिः वाक्यैः उत्तरं संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा लिखत ।

प्रश्न 1.
हनूमतः जननं बाल्यवृत्तान्तश्च पद्यानुगुणं लिखत ।
उत्तरम्

There is a mountain named Sumeru, which is golden because of the sun. On it rules Hanuman’s father named Kesari. His dear wife was widely known as Anjana. The Vayu (Wind God) in fact engendered (generated) an excellent son through her.

Thereafter Anjana gave birth to a son with a complexion like the husks of rice paddy. Desiring to get some fruits to eat, his mother went into the forest. At that time the baby saw the rising sun with a hue like a pile of hibiscis (like the rose). Thinking that it was a fruit and wanting it, he jumped up towards the sun.

Knowing that he was an innocent child and that his real task awaited him, the sun did not burn him. The demon Rahu wanted to seize the sun on the same day that Hanuman jumped to catch the sun. Indra mounted his elephant Airavatha, placing Rahu in front of him, Indra proceeded to where the Sun-god and Hanuman were, Then Maruthi saw Airavatha, the king of elephants, and thinking that he was a huge fruit, rushed towards him.

 

Like this, Hanuman while rushing towards Airavatha with the intention of catching him, Indra although not very angry, hit the onrushing Hanuman with a thunderbolt (Vajrayudha) released from his hand. Then, when hit by Indra’s thunderbolt, Hanuman’s left jaw was broken and he fell down on a mountain.

इतरप्रश्नाः

I. सूक्तम् उत्तरं चित्वा लिखत ।

प्रश्न 1.
एषः श्रीमद्रामायणं रचितवान् ।
(a) वाल्मीकिः
(b) व्यासः
(c) भासः
(d) बाणः

प्रश्न 2.
सुमेरुपर्वते एषः राज्यं प्रशस्ति ।
(a) कपीशः
(b) केसरी
(c) वाली
(d) सुग्रीवः

 

प्रश्न 3.
अञ्जनादेवी अस्य माता ।
(a) अङ्गदस्य
(b) कपेः
(c) मारुतेः
(d) मरुतः

प्रश्न 4.
अत्र समूहेतरपदम् इदम् अस्ति ।
(a) हनूमान्
(b) आञ्जनेयः
(c) मारुतिः
(d) सुग्रीवः

प्रश्न 5.
एषा राहोः माता ।
(a) सिंहिका
(b) सिंही
(c) सिन्धु
(d) सुभगा

प्रश्न 6.
‘इन्द्रः’ शब्दस्य पर्यायपदम् इदम् अस्ति ।
(a) इन्दुः
(b) शक्रः
(c) यमः
(d) चन्द्रः

 

प्रश्न 7.
‘वामः’ शब्दस्य विरुद्धार्थकपदम् इदम् अस्ति।
(a) दक्षिणः
(b) अवामः
(c) इतरवामः
(d) वामनः

प्रश्न 8.
रामायणम्, आदिकाव्यम् → आदिकविः, …….। अत्र चतुर्थपदम् . इदम् अस्ति ।
(a) व्यासः
(b) भासः
(c) कालिदासः
(d) वाल्मीकिः

प्रश्न 9.
अञ्जना, प्रथमाविभक्तिः → मातुः, ……
(a) षष्ठी
(b) सप्तमी
(c) प्रथमा
(d) तृतीया

प्रश्न 10.
इन्द्रस्य आयुधस्य नाम …….।
(a) अङ्कुशः
(b) वज्रायुधः
(c) गदा
(d) चापः

II. संयोज्य लिखत ।

अ – आ
1. श्रीरामः       – 1. सुमेरुः
2. केसरी        – 2. अयोध्या
3. रावणादयः  – 3. मुनिः
4. अगस्त्यः     – 4. राक्षसाः
– 5. अमात्यः
उत्तरम्
१ – २, २ – १, ३ – ४, ४ – ३

 

प्रश्न 1.
रामायणस्य सप्तकाण्डानाम् नामानि लिखत।
उत्तरम्

  1. बालकाण्डः
  2. अयोध्याकाण्डः
  3. अरण्यकाण्डः
  4. किष्किन्धाकाण्डः
  5. सुन्दरकाण्डः
  6. युद्धकाण्डः
  7. उत्तरकाण्डः

Introduction
This lesson is a part chosen from the Uttarakanda of Ramayana. Ramayana and Mahabharata are called as the epics of our country. The epic Ramayana is composed by respected ‘Valmiki Maharshi. Valmiki is famous as ‘Aadikavi’ means the first Sanskrit poet. 111 chapters are there in Uttarakhand, 35th chapter tells about the birth of Hanuman.

पीठिका
रामायणं महाभारतं च भारतीयसंस्कृतेः आकराः ग्रन्थाः। एतेषु ‘श्रीमद्रामायणम्’ आदिकाव्यम् इति प्रसिद्धम्। श्रीमद्रामायणस्य उत्तरकाण्डतः अयं भागः उद्धृतः वर्तते। उत्तराकाण्डे 111 सर्गाः सन्ति। हनूमतः जननम् उत्तरकाण्डस्य 35 तमे सर्गे वर्णितम् अस्ति ।

कविकाव्यविचारः

  • कविः – वाल्मीकिः ।
  • पिताः – प्रचेताः ।
  • देशः – तमसानदीतीरे विद्यमानः आश्रमः ।
  • कालः – क्रिस्ताब्दात् प्राक्तनकालः ।
  • कृतिः – रामायणम्
  • प्रशंसा – ‘आदिकविः’ इति विश्रुतः ।

मारुतेः महिमा Summary in English

1. There is a mountain named Sumeru, which is golden because of the sun. On it rules Hanuman’s father named Kesari.

2. His dear wife was widely known as Anjana. The Vayu (Wind God) in fact engendered (generated) an excellent son through her.

3. Thereafter Anjana gave birth to a son with a complexion like the husks of rice paddy. Desiring to get some fruits to eat, his mother went into the forest.

 

4. Because of separation from his mother and hunger pangs, the baby cried loudly, as did Kartikeya in the thickest of bullrushes (Darbha grass).

5. At that time the baby saw the rising sun with a hue like a pile of hibiscis (like the rose). Thinking that it was a fruit and wanting it, he jumped up towards the sun.

6. Facing the sun, the baby, who also resembled the newly risen sun, jumped into the sky towards the sun in order to seize it.

7. Knowing that he was an innocent child and that his real task awaited him, the sun did not burn him.

8. The demon Rahu wanted to seize the sun on the same day that Hanuman jumped to catch the sun.

9. Today, on the first day of the waxing moon (Amavasya), I was approaching the sun to seize it when another Rahu suddenly came and seized it.

10. Indra mounted his elephant Airavatha, placing Rahu in front of him, Indra proceeded to where the Sun-god and Hanuman were.

11. Then Maruthi saw Airavatha, the king of elephants, and thinking that he was a huge fruit, rushed towards him.

12. Like this, Hanuman while rushing towards Airavatha with the intention of catching him, Indra although not very angry, hit the onrushing Hanuman with a thunderbolt (Vajrayudha) released
from his hand.

 

13. Then, when hit by Indra’s thunderbolt, Hanuman’s left jaw was broken and he fell down on a mountain.

14. Then Indra spoke the following words – Because this baby’s jaw was broken by a thunderbolt hurled by my hand, this tiger among monkeys will be known as by the name of Hanuman.

15. I grant him the supreme and wonderful boon that from this day onwards he will be invulnerable to my thunderbolt (vajrayudha).

मारुतेः महिमा Summary in Sanskrit

सारांशः
अगस्त्यःउवाच

1. सूर्यदत्तवरः स्वर्णः सुमेरु म पर्वतः ।
यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता।

2. तस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुता।
जनयामास तस्यां वै वायुरात्मजमुत्तमम्।।

3. शालिशूकनिभाभासं प्रासूतेमं तदाञ्जना ।
फलान्याहतुकामा वै निष्क्रान्ता गहने वरा ।।

 

4. एषः मातुवियोगाच्च क्षुधया च भृशार्दितः।
रुशे शिशुरत्यर्थं शिशुः शरवणे यथा ।।

5. तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम्।
ददर्श फललोभाच्य ह्युत्पपात रविं प्रति ।।

6. बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ।
ग्रहीतुकामो बालार्क प्लवतेऽम्बरमध्यगः।।

7. शिशुरेष त्वदेषज्ञ इति मत्वा दिनेश्वरः ।
कार्यं चात्र समायत्तमित्येवं न ददाह सः ॥

8. यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ।
तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ।।

 

9. अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ।
अथान्यो राहुरासाद्य जग्राह सहसा रविम्।।

10. इन्द्रः करीन्द्रामारुह्या राहुं कृत्वा पुरःसरम्।
प्रायाद्यवाभवत् सूर्यः सहानेन हनूमता ।।

11. ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ।
फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ।।

12. एवमाधावमानं तु नातिक्रुद्धः शचीपतिः ।
हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ।।

13. ततो गिरौ पपातैष इन्द्रवज्राभिताडितः ।
पतमानस्य चैतस्य वामो हनुरभज्यत ।।

 

14. मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः ।
नाम्ना वै कपिशार्दूलो भविता हनुमानिति।।

15. अहमस्य प्रदास्यामि परमं वरमद्भुतम् ।
इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ।।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *