MP 9th Sanskrit

MP Board Class 9th Sanskrit व्याकरण पर्यायवाचीशब्दपरिचयः

MP Board Class 9th Sanskrit व्याकरण पर्यायवाचीशब्दपरिचयः

MP Board Class 9th Sanskrit व्याकरण पर्यायवाचीशब्दपरिचयः

शब्द  पर्यायवाची शब्दः
आकाशः नभः, गगनम्, व्योयम्, अन्तरिक्षम, अम्बरम्, खम्।
राजा भूपतिः, नृपः, अधिपतिः, नरेशः, नृपतिः।
वायुः अनिलः, समीरः, वातः, पवनः, मारुतः, गन्धवहः।
सूर्यः रविः, दिनकरः, भानुः, दिवाकरः, दिनेशः।
कमलम् पंकजम्, नीरजम्, अम्बुजम्, सरोजम्, सरोरुहम्।
गंगा भागीरथी, मन्दाकिनी, देवनदी, सुरनदी।
पर्वतः गिरीः, अचलः, भूधरः, शैलः, महीध्र, नगः।
अग्निः पावकः, वह्नि, अनलः, हुताशनः।
अमृतम् पीयूषम्, सुधा, सोमः
पृथ्वी भूमिः, अवनिः, मही, धरा, वसुन्धरा, वसुधा, भू।
जलम् वारि, नीरम्, सलिलम्, अम्बु, तोयम्।
समुद्रः वारिधिः, जलधिः, सागरः, नदीशः, सिन्धुः।
पक्षी खगः, विहगः, द्विजः, विहंगम्, पतलिः।
नदी निम्नगा, गिरितनया, सरित्, निर्झरिणी।
नेत्रम् अक्षि, चक्षुः, दृक, लोचनम्, नयनम्।
चन्द्रमा चन्द्रः, इन्दुः, निशाकरः, विधुः, सुधाकरः, मयंकः।
दुग्धम् पयः, द्रुमः, विटपः, महीरुहः।।
गजः मातंगा, करि, वारणः, हस्ती, द्विपः, नागः, कुञ्जरः।
रात्रिः रजनी, निशा, यामिनी, विभावरी।

Flipkart

Leave a Reply

Your email address will not be published. Required fields are marked *