MP 9th Sanskrit

MP Board Class 9th Sanskrit अवयवों का प्रयोग

MP Board Class 9th Sanskrit अवयवों का प्रयोग

MP Board Class 9th Sanskrit अवयवों का प्रयोग

अवयवों का प्रयोग

अथ (इसके बाद ) – अथ सः शालां आगच्छत् । (इसके बाद वह शाला गया।)
अपि (भी) – रामः अपि अत्र आगमिष्यति। (राम भी यहाँ आवेगा।)
च (और) – रामः लक्ष्मणः च तत्र गच्छतः । ( राम और लक्ष्मण वहाँ जाते हैं। )
अद्य (आज) – अद्य मम जन्मदिवसः अस्ति। (आज मेरा जन्मदिन है।)
यथा (जैसे) – यथा करिष्यसि तथा प्राप्स्यसि । (जैसा तुम करोगे वैसा पावोगे।)
अधः (नीचे ) – वृक्षस्य अधः जनः अस्ति। (वृक्ष के नीचे मनुष्य है।)
यदा- (जब ) – यदा अहं वदामि तदा सः गृहं गच्छति। (जब मैं बोलता हूँ तब वह घर जाता है।)
कदा (कब) – त्वं कदा पाठशालां गच्छसि ? ( तुम पाठशाला कब जाते हो?)
तदा (तब ) – तदा अहं गृहं गमिष्यामि। ( तब मैं घर जाऊँगा।)
तथा (वैसे) – तथा स्व कार्य कुरु। (वैसे ही कार्य करो।)
प्रश्न- निम्न पदों का वाक्यों में प्रयोग कीजिए।
(1) श्रुत्वा – कथां श्रुत्वा ब्राह्मणः अवदत् ।
(2) भगवता – भगवता सम्यक् प्रार्थितः ।
(3) उक्तत्वा – तान् उक्तत्व अधुना अहम् गच्छामि।
(4) उत्पाद्य – उत्पाद्य नाट्यवेदं पितामहः अवदत् ।
(5) अभिधीयते – अभिधीयते यत् समः रावणं अमायत्।
(6) ततः – ततः सः अवदत् ।
(7) पुरा – पुरा कपिलवस्तु नाम्नि नगरे शुद्धोधन नाम राजा आसीत् ।
(8) नाम – मम नाम नरेशः अस्ति।
(9) इति – अयं वंशनाम्ना गोतम ‘इति’ ख्यात् आसीत्।
(10) च – राम: लक्ष्मणः च वने अगच्छताम् ।
(11) पश्चात् – प्रथमं तु अहम् लिखाम् पश्चात् तं लेखं अहम् स्मरामि ।
(12) क्व – त्वम् क्व असि वत्स?
(13) पुन: – पुनः अहम् पाठं पठामि ।
(14) प्रत्युत् – सः न केवलं भारतवर्षे प्रत्युत् अनेक देशेषु धर्मस्य प्रचारं कृतवान् ।
(15) अर्हति – हे माधवी देवी। विवरं दातुं अर्हति ।
(16) परित्यक्ता- सा परित्यक्ता नारी अस्ति ।
(17) अस्तु – अत्र कुशलं अस्तु ।
(18) अधुना – अधुना त्वम् गृहम् गच्छ।
(19) साम्प्रतम् – साम्प्रतम् वार्ता श्रूयन्ताम् ।
(20) अलम् – अलम् शंकया निर्भयं अनुगच्छ ।
(21) श्रोतुम – अहम् वार्ता श्रोतुम इच्छामि।
(22) जायते – आत्मा न जायते म्रियते वा ।
(23) छिन्दन्ति – आत्मानं शस्त्राणि न छिन्दन्ति ।
(24) क्लेदयति – आत्मानं जलं न क्लेदयति ।
(25) म्रियते – आत्मा न जायते म्रियते वा ।
(26) गृहणाति – नरः नवानि वासांसि गृहणाति ।
(27) दौत्यम् – श्रीकृष्णः पाण्डवानां दौत्यम् आसीत् ।
(28) वक्तुं – अहम् तस्य गुमान् वक्तुं प्रस्तुतोऽस्मि ।
(29) प्रचारयितुं – तेन स्व मतं प्रचारयितुं यत्नः कृतः ।
(30) कुत्र – त्वम् कुत्र गच्छसि ?

Leave a Reply

Your email address will not be published. Required fields are marked *