UK 10th Sanskrit

UK Board 10th Class Sanskrit – Chapter 5 जननी तुल्यवत्सला

UK Board 10th Class Sanskrit – Chapter 5 जननी तुल्यवत्सला

UK Board Solutions for Class 10th Sanskrit – संस्कृत – Chapter 5 जननी तुल्यवत्सला

[पाठ-परिचय – संसार में माता के प्यार को सबसे पवित्र और नि:स्वार्थ माना गया है। माता अपनी सभी सन्तानों पर बिना किसी भेदभाव के एकसमान रूप से अपना प्यार लुटाती है। इस प्रकार माता का प्यार समदृष्टि का प्रतीक होता है। यदि संसार के सभी लोग सभी जीवों के प्रति माता जैसी समदृष्टि रखें तो संसार की सभी समस्याओं का समाधान स्वयं ही हो जाएगा। हमारे रामायण, महाभारत आदि सभी ग्रन्थ इस समदृष्टि के पोषक रहे हैं। महाभारत में अनेक ऐसे प्रसंग हैं, जो आज के युग में भी उपयोगी हैं। प्रस्तुत पाठ में महाभारत के वनपर्व से ली गई यह कथा न केवल मनुष्यों, अपितु सभी जीवजन्तुओं के प्रति समदृष्टि पर बल देती है। | समाज में दुर्बल लोगों अथवा जीवों के प्रति भी माँ की ममता प्रगाढ़ होती है, यही समझाना इस पाठ का उद्देश्य है । ]
समस्त पाठ का हिन्दी अनुवाद
कोई किसान बैलों से खेत जोता करता था। उन दोनों बैलों में एक शरीर से कमजोर और तीव्रगति से चलने में असमर्थ था; अत: किसान उस कमजोर बैल को प्रताड़ना से आगे हाँकता था। वह बैल हल लेकर चलने में असमर्थ खेत में गिर गया। क्रोधित किसान ने उसको उठाने का बहुत बार प्रयास किया, फिर भी बैल नहीं उठा।
भूमि पर गिरे हुए अपने पुत्र को देखकर सब गायों की माता सुरभि (कामधेनु) के नेत्रों में आँसू आ गए। सुरभि की यह अवस्था देखकर देवताओं के राजा (इन्द्र) ने उससे पूछा – “अरी शुभे ! इस प्रकार क्यों रोती हो? (मुझे) बताओ।” और वह-
इन्द्र तुम सबको कोई गिरा हुआ (संकटग्रस्त ) नहीं दिखाई दें रहा। मैं तो पुत्र के लिए दुःखी हूँ। हे इन्द्र इस (कारण) से रो रही हूँ।
“हे इन्द्र ! पुत्र की दीनता को देखकर मैं रो रही हूँ। वह दीन (दुर्बल) है, यह जानते हुए भी किसान उसको बहुत प्रकार से पीड़ित करता है। वह कठिनाई से भार वहन करता है। अन्य (बैलों) के समान वह जुए को नहीं ढो सकता है। यह तो आप देखते हैं न?” इस प्रकार बोली ।
“हे कल्याणि! निश्चय ही तुम्हारा वर्तमान हजारों पुत्रों में भी, इसमें जैसा है, ऐसा वात्सल्य क्यों नहीं है?” इस प्रकार इन्द्र द्वारा पूछी गई सुरभि ने उत्तर दिया-
हे इन्द्र ! मेरे हजारों पुत्र हैं, मेरा सर्वत्र समान भाव ही है। दुर्बल पुत्र पर अत्यधिक कृपा (स्नेह) होती ही है।
“यह सत्य है कि मेरी बहुत सन्तानें हैं। फिर भी मैं इस पुत्र में विशेष आत्मवेदना का अनुभव करती हूँ; क्योंकि यह अन्यों (दूसरों) से कमजोर है। सभी सन्तानों में माता समान प्यार रखनेवाली होती ही है, फिर भी कमजोर पुत्र में माता की अत्यधिक कृपा (स्नेह) स्वाभाविक ही है । ” सुरभि के वचन सुनकर अत्यधिक आश्चर्यचकित इन्द्र का भी हृदय पिघल गया। उस (इन्द्र) ने उस (सुरभि ) को इस प्रकार सान्त्वना दी – ” जाओ पुत्रि! सबका कल्याण हो।”
शीघ्र ही प्रचण्ड वायु और मेघों की गर्जना के साथ वर्षा होने लगी। देखते हुए ही सब जगह खूब जल हो गया ( भर गया)। किसान अत्यधिक हर्ष से जुताई से विमुख हुआ बैलों को लेकर घर चला गया।
सभी सन्तानों में माता समान स्नेहभाववाली होती है। दीन ( दुर्बल) पुत्र में तो वह माता स्नेह से गीले हृदयवाली होनी चाहिए।
पाठावबोधन-कार्य
निर्देश – अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत-
(1) कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत् । तयोः बलीवर्दयोः एकः शरीरेण दुर्बल: जवेन गन्तुमशक्तश्चासीत् । अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात । क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः ।
प्रश्नाः – 1. एकपदेन उत्तरत-
(क) क: क्षेत्रकर्षणं कुर्वन्नासीत् ?
(ख) कृषकः केन नुद्यमान: अवर्तत ?
(ग) ऋषभः किम् उढ्वा क्षेत्रे पपात ?
(घ) कृषीवलः कतिवारं यत्नमकरोत् ?
उत्तरम् —
(क) कृषकः,
(ख) तोदनेन,
(ग) हलम्,
(घ) बहुवारम्।
2. पूर्णवाक्येन उत्तरत- 
(क) कृषकः किं कुर्वन्नासीत् ?
(ख) बलीवर्दयोः एकः कीदृशः आसीत्?
(ग) कृषकः कं तोदनेन नुद्यमानः अवर्तत?
(घ) कृषीवलः किं कर्तुं बहुवारं यत्नम् अकरोत् ?
उत्तरम् —
(क) कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत् ।
(ख) बलीवर्दयोः एकः शरीरेण दुर्बल: जवेन गन्तुम् अशक्तः च आसीत्।
(ग) कृषकः दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत ।
(घ) कृषीवलः वृषभम् उत्थापयितुं बहुवारं यत्नम् अकरोत् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘कृषक:’ इत्यर्थे किम् अन्यपदम् अत्र प्रयुक्तम् ?
(ख) ‘ऋषभः’ इति पदस्य पर्यायवाचिपदं गद्यांशात् चित्वा लिखत |
(ग) ‘नोत्थितः’ अस्मिन् सन्धिविच्छेदं कुरुत।
(घ) ‘उवा अस्मिन्’ पदे प्रकृतिप्रत्ययनिर्देशं कुरु ।
(ङ) ‘क्रुद्धः अस्यं विशेष्यपदं किम् अस्ति ?
(च) ‘बलीवर्दयोः’ अस्मिन् पदे प्रयुक्ता विभक्ति: का?
उत्तरम् —
(क) कृषीवलः,
(ख) बलीवर्दः,
(ग) न + उत्थितः,
(घ) √वह् + क्त्वा,
(ङ) कृषीवलः,
(च) षष्ठी / सप्तमी ।
(2) भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन् । सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्–“अयि शुभे ! किमेवं रोदिषि ? उच्यताम्’ इति । सा च
विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः ।
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ! ।।
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) ‘सर्वधेनूनां मातुः’ का कथिता ?
(ख) कः सुरभिम् अपृच्छत् ?
(ग) अहं कं शोचामि ?
उत्तरम्-
(क) सुरभि:,
(ख) सुराधिप:,
(ग) पुत्रम्।
2. पूर्णवाक्येन उत्तरत-
(क) किं दृष्ट्वा सुरभे: नेत्राभ्यामश्रूणि आविरासन्?
(ख) सुराधिपः किम् अपृच्छत्?
(ग) सुरभिः किं प्रत्युत्तरत् ?
उत्तरम्-
(क) भूमौ पतिते स्वपुत्रं दृष्ट्वा सुरभे: नेत्राभ्यामश्रूणि आविरासन् ।
(ख) सुराधिपः अपृच्छत् — “अयि शुभे! किमेवं रोदिषि ?
(ग) सुरभिः प्रत्युत्तरत्—
विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ! ।।
3. निर्देशानुसारम् उत्तरत-
(क) ‘भूमौ’ अस्मिन् पदे विभक्तिवचननिर्देशं कुरुत |
(ख) ‘कौशिक’ इति पदं अत्र कस्मै प्रयुक्तम् ?
(ग) ‘सुराधिपः’ अस्य पदस्य पर्यायवाचिपदं गद्यांशात् चिनुत ।
(घ) ‘सुराधिपः’ अस्य पदस्य समासविग्रहं कुरुत ।
उत्तरम् —
(क) सप्तमी विभक्तिः, . एकवचनम्,
(ख) इन्द्राय, ।
(ग) त्रिदशाधिपः,
(घ) सुराणाम् अधिपः ।
(3) ” भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि । सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति । सः कृच्छ्रेण भारमुद्वहति । इतरमिव धुरं वोढुं सः न शक्नोति । एतत् भवान् पश्यति न?” इति प्रत्यवोचत्।
” ‘भद्रे ! नूनम् । सहस्त्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्-
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अत्र का रोदिषि ?
(ख) कः वृषभं पीडयति ?
(ग) सः किम् उद्वहति ?
(घ) केन पृष्टा सुरभिः प्रत्यवोचत् ?
उत्तरम् –
(क) सुरभिः,
(ख) कृषकः,
(ग) भारम्,
(घ) इन्द्रेण ।
2. पूर्णवाक्येन उत्तरत-
(क) किं दृष्ट्वा सुरभि: रोदिति ?
(ख) किं जानन्नपि कृषक: वृषभं बहुधा पीडयति ?
(ग) दीन: वृषभः किं कर्तुं न शक्नोति ?
(घ) इन्द्रः सुरभिं किम् अपृच्छत् ?
उत्तरम् —
(क) पुत्रस्य दैन्यं दृष्ट्वा सुरभि: रोदिति ।
(ख) ‘स: (वृषभ:) दीन:’ इति जानन्नपि कृषकः वृषभं बहुधा पीडयति।
(ग) दीन: वृषभ: धुरं वोढुं न शक्नोति ।
(घ) इन्द्रः सुरभिम् अपृच्छत् — “सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?”
3. निर्देशानुसारम् उत्तरत-
(क) ‘काठिन्येन’ इत्यर्थे अत्र किं पदं प्रयुक्तम् ?
(ख) ‘जानन् + अपि सन्धिं कृत्वा लिखत ।
(ग) ‘तुमुन्’ प्रत्यययुक्तं एकं पदं गद्यांशात् चित्वा लिखत ।
(घ) ‘एतादृशं वात्सल्यं’ अत्र विशेष्यपदं किम् अस्ति ?
(ङ) कृषकः तं बहुधा पीडयति ।’ अत्र अव्ययपदं किम् ?
उत्तरम् —
(क) कृच्छ्रेण,
(ख) जानन्नपि,
(ग) वोढुम्,
(घ) वात्सल्यम्,
(ङ) बहुधा ।
(4) यदि पुत्रसहस्त्रं मे, सर्वत्र सममेव मे ।
दीनस्य तु सतः शक्र ! पुत्रस्याभ्यधिका कृपा ॥
” बहून्यपत्यानि मे सन्तीति सत्यम् । तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि । यतो हि अयमन्येभ्यो दुर्बलः । सर्वेष्वपत्येषु जननी तुल्यवत्सला एव । तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव” इति । सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्। स च तामेवमसान्त्वयत्” ‘ – गच्छ वत्से ! सर्व भद्रं जायेत । ”
प्रश्नाः – 1. एकपदेन उत्तरत-
 (क) अस्मिन् श्लोके कः सम्बोधित: ?
(ख) सर्वत्र सममेव भावना कस्य भवति ?
(ग) जननी केषु तुल्यवत्सला एव भवति ?
(घ) कस्य हृदयम् अद्रवत् ?
उत्तरम्-
(क) शक्रः,
(ख) जनन्याः,
(ग) सर्वेष्वपत्येषु,
(घ) अखण्डलस्य ।
2. पूर्णवाक्येन उत्तरत-
(क) सुरभ्यनुसारेण किं सत्यम् अस्ति ?
(ख) सुरभिः कुत्र विशिष्य आत्मवेदनामनुभवति ?
(ग) दुर्बले सुते मातुः कृपा कीदृशी भवति ?
(घ) सुरभिवचनं श्रुत्वा किम् अभवत्?
उत्तरम्—
(क) सुरभ्यनुसारेण इयं सत्यम् अस्ति यत् तस्य बहून्यपत्यानि सन्ति।
(ख) सुरभि: दीने पुत्रे विशिष्य आत्मवेदनामनुभवति ।
(ग) दुर्बले सुते मातुः कृपा अभ्यधिका सहजैव भवति ।
(घ) सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयम् अद्रवत्।
3. निर्देशानुसारम् उत्तरत-
(क) ‘अत्यधिकम्’ इत्यर्थे प्रयुक्तं अव्ययपदं किम् ?
(ख) ‘शक्र:’ शब्दस्य एकं पर्यायवाचिपदं गद्यांशात् चिनुत ।
(ग) बहून्यपत्यानि मे सन्तीति सत्यम्।’ अत्र प्रयुक्तं क्रियापदं किम् ?
(घ) ‘सहजा + एव’ अत्र सन्धि कुरुत |
(ङ) ‘गच्छ वत्से!’ अत्र ‘वत्से’ कस्मै प्रयुक्तम् ?
(च) ‘विस्मितस्याखण्डलस्यापि हृदयमद्रवत् !’ अत्र प्रयुक्तं कर्तृपदं किम् ?
उत्तरम् —
(क) भृशम्,
(ख) अखण्डलः,
(ग) सन्ति,
(घ) सहजैव,
(ङ) सुरभ्यै,
(च) हृदयम् ।
(5) अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत । पश्यतः एव सर्वत्र जलोपप्लवः सञ्जातः । कृषकः हर्षातिरेकेण कर्षणाविमुखः सन् वृषभौ नीत्वा गृहमगात् ।
अपत्येषु च सर्वेषु जननी तुल्यवत्सला ।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत् ॥ 
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) मेघरवैः सह किं समजायत ?
(ख) कः वृषभौ नीत्वा गृहमगात् ?
(ग) केषु जननी तुल्यवत्सला ?
(घ) माता कीदृशी भवेत् ?
उत्तरम्-
(क) प्रवर्ष:,
(ख) कृषकः,
(ग) अपत्येषु,
(घ) कृपार्द्रहृदया।
2. पूर्णवाक्येन उत्तरत-
(क) अचिरात् एव किम् अभवत्?
(ख) पश्यतः एव किम् सञ्जातः ?
(ग) किं कुर्वन् कृषक : गृहमगात् ?
(घ) सा माता कस्मिन् कृपार्द्रहृदया भवेत् ?
उत्तरम् –
(क) अचिरात् एव चण्डवातेन मेघरवैश्च सह प्रवर्ष: समजायत ।
(ख) पश्यतः एव सर्वत्र जलोपप्लवः सञ्जातः ।
(ग) हर्षातिरेकेण कर्षणाविमुखः सन् कृषकः गृहमगात्।
(घ) सा माता दीने पुत्रे कृपार्द्रहृदया भवेत् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘मेघरवैः’ अस्मिन् पदे प्रयुक्ता विभक्ति: का?
(ख) ‘संलग्नः’ अस्य विलोमपदं गद्यांशात् चित्वा लिखत ।
(ग) ‘पुत्रे दीने तु सा माता’ अत्र प्रयुक्तं विशेषणपदं किम् ?
(घ) ‘भवेत्’ अस्मिन् क्रियापदे लकारनिर्देशं कुरुत ।
(ङ) ‘कर्षणाविमुखः’ अस्य पदस्य विशेष्यपदं किम् ?
उत्तरम् –
(क) तृतीया विभक्तिः,
(ख) विमुखः,
(ग) दीने,
(घ) विधिलिङ्लकारः,
(ङ) कृषकः ।
पाठ्यपुस्तक के अभ्यास-प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कृषकः किं करोति स्म ?
उत्तरम् – कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म ।
(ख) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म ?
उत्तरम् – माता सुरभिः भूमौ पतिते स्वपुत्रं दृष्ट्वा अश्रूणि मुञ्चति स्म।
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति ?
उत्तरम् – सुरभिः इन्द्रस्य प्रश्नस्य उत्तरं ददाति—
विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः ।
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ! |
(घ) मातुः अधिका कृपा कस्मिन् भवति ?
उत्तरम् – दुर्बले सुते मातुः अधिका कृपा भवति ।
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तरम् – इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं चण्डवातेन मेघरवैः च सह प्रवर्षं कृतवान् ।
(च) जननी कीदृशी भवति ?
उत्तरम् – जननी सर्वेषु अपत्येषु तुल्यवत्सला भवति ।
(छ) पाठेऽस्मिन् कयोः संवादः विद्यते ?
उत्तरम् – पाठेऽस्मिन् सुरभिवासवयोः संवादः विद्यते ।
योग्यताविस्तारः
द्वारा प्रस्तुत पाठ्यांश महाभारत से उद्धृत है, जिसमें मुख्यत: व्यास धृतराष्ट्र को एक कथा के माध्यम से यह सन्देश देने का प्रयास किया गया है कि तुम पिता हो और एक पिता होने के नाते अपने पुत्रों के साथ-साथ अपने भतीजों के हित का खयाल रखना भी उचित है। इस प्रसंग में गाय के मातृत्व की चर्चा करते हुए गोमाता सुरभि और इन्द्र के संवाद के माध्यम से यह बताया गया है कि माता के लिए सभी सन्तान बराबर होती हैं। उसके हृदय में सबके लिए समान स्नेह होता है। इस कथा का आधार महाभारत, वनपर्व, दशम अध्याय, श्लोक संख्या 8 से श्लोक संख्या 16 तक है। महाभारत के विषय में एक श्लोक प्रसिद्ध है—
धर्मे अर्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥
अर्थात् — धर्म, अर्थ, काम और मोक्ष इन पुरुषार्थ-चतुष्टय बारे में जो बातें यहाँ हैं वे तो अन्यत्र मिल सकती हैं, पर जो कुछ यहाँ नहीं है, वह अन्यत्र कहीं भी उपलब्ध नहीं है।
उपर्युक्त पाठ में मानवीय मूल्यों की पराकाष्ठा दिखाई गई है। यद्यपि माता के हृदय में अपनी सभी सन्ततियों के प्रति समान प्रेम होता है, पर जो कमजोर सन्तान होती है, उसके प्रति उसके मन में अतिशय प्रेम होता है।
मातृमहत्त्वविषयक श्लोक
नास्ति मातृसमा छाया, नास्ति मातृसमा गतिः ।
नास्ति मातृसमं त्राणं, नास्ति मातृसमा प्रिया ॥
– वेदव्यास
उपाध्यायान्दशाचार्य, आचार्येभ्यः शतं पिता ।
सहस्त्रं तु पितृन् माता, गौरवेणातिरिच्यते॥
– मनुस्मृति
माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा।
मनः शीघ्रतरं वातात्, चिन्ता बहुतरी तृणात् ॥
– महाभारत
निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः ।
यत् कमपि वहति गर्भे महतामपि स गुरुर्भवति ॥
भारतीय संस्कृति में गौ का महत्त्व अनादिकाल से रहा है। हमारे यहाँ सभी इच्छित वस्तुओं को देने की क्षमता गाय में है, इस बात को कामधेनु की संकल्पना से समझा जा सकता है। कामधेनु के बारे में यह माना जाता है कि उनके सामने जो भी इच्छा व्यक्त की जाती है, वह तत्काल फलवती हो जाती है—
काले फलं यल्लभते मनुष्यो
न कामधेनोश्च समं द्विजेभ्यः ॥
कन्यारथानां करिवाजियुक्तैः
शतैः सहस्त्रैः सततं द्विजेभ्यः ॥
दत्तैः फलं यल्लभते मनुष्यः
समं तथा स्यान्नतु कामधेनोः ॥
गाय के महत्त्व के सन्दर्भ में महाकवि कालिदास के रघुवंश में, सन्तान प्राप्ति की कामना से राजा दिलीप द्वारा ऋषि वशिष्ठ की कामधेनु नन्दिनी की सेवा और उनकी प्रसन्नता से प्रतापी पुत्र प्राप्त करने की कथा भी काफी प्रसिद्ध है। आज भी गाय की उपयोगिता प्रायः सर्वस्वीकृत ही है-
एकत्र पृथ्वी सर्वा, ‘सशैलवनकानना ।
तस्याः गौर्ज्यायसी, साक्षादेकत्रोभयतोमुखी ॥
गावो भूतं च भव्यं च गांवः पुष्टिः सनातनी ।
गावो लक्ष्म्यास्तथाभूतं, गोषु दत्तं न नश्यति ॥

Leave a Reply

Your email address will not be published. Required fields are marked *