UK 9th Sanskrit

UK Board 9th Class Sanskrit – Chapter 1 भारतीवसन्तगीतिः

UK Board 9th Class Sanskrit – Chapter 1 भारतीवसन्तगीतिः

UK Board Solutions for Class 9th Sanskrit – संस्कृत – Chapter 1 भारतीवसन्तगीतिः

भारतीवसन्तगीतिः (सरस्वती का वसन्त गीत)

[पाठ-परिचय — प्रस्तुत संस्कृत गीत में अपने देश और मातृभूमि की स्वतन्त्रता तथा कल्याण की कामना माता सरस्वती से की गई है। इस आधुनिक गीत के प्रणेता आधुनिक संस्कृत-साहित्य के ख्यातिलब्ध कवि पं० जानकीवल्लभ शास्त्री हैं। यह गीत उनके गीतसंग्रह ‘काकली’ से संगृहीत है। इसमें माता सरस्वती से प्रार्थना करता हुआ कवि कहता है कि हे वीणापाणि सरस्वती ! आप ऐसी वीणा बजाओ, जिसे सुनकर मधुरमञ्जरियों से पीत पंक्तिवाले आम के वृक्ष, कोयल की कूक, वायु का मन्द मन्द बहना, अमराइयों में भ्रमरों का गुञ्जन और नदियों का लीलापूर्वक बहता हुआ जल, वसन्त ऋतु में मोहक हो उठे। स्वतन्त्रता संग्राम की पृष्ठभूमि में लिखा गया यह गीत एक नवीन चेतना का आह्वान करने के साथ ही ऐसे वीणास्वर की परिकल्पना करता है, जो स्वतन्त्रता प्राप्ति के लिए जनसामान्य को प्रेरित करे। इस प्रकार से यह गीत ओज और माधुर्य गुणों से समन्वित एक पवित्र राग है। कवि का देशानुराग इसमें देखते ही बनता है । ]
समस्त पाठ का भावानुवाद
हे सरस्वति (वाणि) ! (अपनी ) नूतन वीणा को बजाओ। सुन्दर नीतियों से युक्त गीत का मधुर गायन करो।
इस वसन्त (ऋतु) में मधुर मञ्जरियों से पीली हुई सरस आम के वृक्षों की पंक्तियाँ (मालाएँ) सुशोभित हो रही हैं। मन को हरनेवाली कूकवाली कोयलों के समूह सुन्दर लग रहे हैं। हे सरस्वति (वाणि) ! (अपनी ) नूतन वीणा को बजाओ ॥ १॥
कलिन्द (पर्वत) की पुत्री अर्थात् यमुना के बेंत – लताओं से आच्छादित तट पर आई वायु के मन्द मन्द बहने पर पुष्पों से झुकी हुई मधुमाधवी लताओं की पंक्ति को देखकर हे सरस्वति ( वाणि) ! (अपनी ) नूतन वीणा को बजाओ ।।२।।
चन्दनी वायु से स्पर्श किए गए सुन्दर पल्लवोंवाले वृक्षों, पुष्पगुच्छों एवं सुन्दर कुंजों पर गुंजार करते हुए काले भौंरों की पंक्ति को देखकर हे सरस्वति (वाणि) ! (अपनी ) नूतन वीणा को बजाओ || ३ ||
तुम्हारी ओजस्विनी वीणा को सुनकर लताओं के नितान्त शान्तिप्रिय पुष्प चलायमान् (गतिशील) हो जाएँ, नदियों का मनोरम जल क्रीडा करता हुआ उछल पड़े। हे सरस्वति (वाणि) ! ( अपनी ) नूतन वीणा को बजाओ ||४॥
पाठाधारित अवबोधन-कार्य
निर्देश – अधोलिखितं श्लोकं पठित्वा तत्-आधारितान् प्रश्नान् उत्तरपुस्तिकायाम् उत्तरत-
(1) निनादय नवीनामये वाणि! वीणाम्
मृदुं गाय गीतिं ललित – नीति – लीनाम् ।
मधुर-मञ्जरी-पिञ्जरी भूत-माला:
वसन्ते लसन्तीह सरसा रसाला:
कलापाः ललित-कोकिला-काकलीनाम् ॥
निनादय…..॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अत्र का सम्बोधिता ?
(ख) कीदृशीं गीतिं मृदुं गाय ?
(ग) काभि: पिञ्जरीभूतमाला: सरसा: रसाला: ?
(घ) का: काकलीनां कलापा: ?
(ङ) रसाला: कदा लसन्ति?
उत्तरम् — (क) वाणि! ।
(ख) ललितनीतिलीनाम् ।
(ग) मधुरमञ्जरीभिः।
(घ) ललितकोकिला: ।
(ङ) वसन्ते।
2. पूर्णवाक्येन उत्तरत –
(क) अत्र कां गातुं कथित: ?
(ख) वसन्ते का: लसन्ति?
उत्तरम् — (क) अत्र ललितनीतिलीनां गीतिं गातुं कथितः ।
(ख) वसन्ते मधुरमञ्जरीपिञ्जरी – भूतमाला: सरसा: रसाला: लसन्ति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘गाय’ अस्मिन् क्रियापदे कः लकारः ?
(ख) ‘वसन्तीह इत्यस्य पदस्य सन्धिच्छेदं कुरुत ?
(ग) ‘प्राचीनाम्’ इति विपरीतार्थकपदं पद्यांशात् चित्वा लिखत ।
(घ) ‘निनादय नवीनामये वाणि! वीणाम्।’ अत्र क्रियापदं किम् ?
उत्तरम् — (क) लोटलकार:,
(ख) वसन्तीह = वसन्ति + इह ।
(ग) नवीनाम्।
(घ) निनादय ।
(2) वहति मन्दमन्दं सनीरे समीरे
कलिन्दात्म- जायास्सवानीरतीरे,
नतां पङ्क्तिमालोक्य मधुमाधवीनाम् ॥
निनादय ……॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) सनीरे कः कथ्यते ?
(ख) कीदृशं वहति समीर : ?
(ग) अत्र का नता कथिता ?
उत्तरम् — (क) समीरे ।
(ख) मन्दमन्दम् ।
(ग) मधुमाधवी ।
2. पूर्णवाक्येन उत्तरत—
(क) कः मन्दमन्दं वहति ?
(ख) सवानीरतीरं कस्याः अस्ति ?
उत्तरम् — (क) समीर: मन्दमन्दं वहति ।
(ख) कलिन्दात्मजायाः सवानीरतीरम् अस्ति ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘यमुनायाः’ अस्य पर्यायवाचिपदं पद्यांशात् चित्वा लिखत ।
(ख) अत्र ‘मन्दमन्दं’ कीदृशं पदम् ?
(ग) ‘समीरे इत्यस्य पदस्य विशेषणं लिखत ।
(घ) ‘आलोक्य’ इति पदे कः प्रत्ययः प्रयुक्तः ?,
उत्तरम् — (क) कलिन्दात्मजायाः ।
(ख) क्रियाविशेषणम्।
(ग) सनीरे।
(घ) ‘ल्यप्’ ।
(3) ललित – पल्लवे पादपे पुष्पपुञ्जे
मलयमारुतोच्चुम्बिते मञ्जुकुञ्जे,
स्वनन्तीन्ततिम्प्रेक्ष्य मलिनामलीनाम् ॥
निनादय……॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) ललितः कः कथितः ?
(ख) मलयमारुतचुम्बित: क: ?
(ग) किं कुर्वन्तीम् अलीनां ततिम् ?
(घ) अत्र मलिना: के कथ्यते ?
उत्तरम् – (क) पल्लवः।
(ख) ललितपल्लव-पादपः ।
(ग) स्वनन्तीम् ।
(घ) अलयः ।
2. पूर्णवाक्येन उत्तरत-
(क) अलीनां ततिः किं कुर्वन्ति ?
(ख) अत्र पादपः कै: युक्तः ?
(ग) किं कृत्वा वीणां निनादयितुं कथित : ?
(घ) कीदृशीं वीणां निनादयितुं कथितः ?
उत्तरम् — (क) अलीनां ततिः स्वनन्ति।
(ख) अत्र पादपः ललितपल्लवैः युक्तः ।
(ग) पादपे, पुष्पपुञ्जे, मञ्जुकुञ्जे, अलीनां मलिनां ततिं प्रेक्ष्य वीणां निनादयितुं कथितः ।
(घ) नवीनां वीणां निनादयितुं कथितः ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘पादपे’ इति का विभक्तिः ?
(ख) ‘मञ्जुकुञ्जे’ अत्र विशेषणपदं किम् ?
(ग) ‘दृष्ट्वा’ इत्यर्थे का क्रिया प्रयुक्ता ?
(घ) ‘निनादय’ अस्मिन् क्रियापदे कः लकारः ।
उत्तरम् — (क) सप्तमी ।
(ख) मञ्जु ।
(ग) प्रेक्ष्य ।
(घ) लोट्लकारः ।
(4) लतानां नितान्तं सुमं शान्तिशीलम्
चलेदुच्छलेत्कान्तसलिलं सलीलम्,
तवाकर्ण्य वीणामदीनां नदीनाम् ॥
निनादय ………॥
प्रश्ना:- 1. एकपदेन उत्तरत-
(क) अत्र किं चलेत् ?
(ख) सलिलं कीदृशम् अस्ति ?
(ग) कासां जलम् उच्छलेत् ?
(घ) काम् आकर्ण्य सुमं चलेत् ?
उत्तरम् – (क) सुमम्।
(ख) कान्तम्।
(ग) नदीनाम्।
(घ) वीणाम् ।
2. पूर्णवाक्येन उत्तरत-
(क) वीणाम् आकर्ण्य सुमं किं कुर्यात् ?
(ख) नदीनां सलिलं किं कृतम् उच्छलेत् ?
(ग) कस्याः कीदृशीं वीणाम् आकर्ण्य सुमं चलेत् ?
उत्तरम् – (क) वीणाम् आकर्ण्य सुमं चलेत्।
(ख) नदीनां सलिलं सलीलम् उच्छलेत् ।
(ग) वाण्याः अदीनां वीणाम् आकर्ण्य सुमं चलेत् ।
3. निर्देशानुसारम् उत्तरत-
(क) ‘सलीलम्’ इति पदस्य कः अर्थः ?
(ख) ‘अशान्ति’ अस्य विलोमपदं लिखत ।
(ग) ‘तवाकर्ण्य’ इति पदस्य सन्धिच्छेदं कुरुत ।
(घ) ‘सलिलं सलीलम्’ अत्र विशेषणपदं किम् ?
उत्तरम् – (क) लीलया सहितम् ।
(ख) शान्ति ।
(ग) तवाकर्ण्य तव + आकर्ण्य ।
(घ) सलीलम् ।
पाठ्यपुस्तक के अभ्यास प्रश्नोत्तर
1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-
(क) कविः वीणापाणिं किं कथयति?
उत्तरम् – कवि: वीणापाणि कथयति — अये वाणि! नवीनां वीणां निनादय । ललितनीतिलीनां गीतिं मृदुं गाय, तेन लतानां नितान्तं शान्तिशीलं सुमं चलेत् । नदीनां कान्तसलिलं सलीलम् उच्छलेत्।
(ख) वसन्ते किं भवति ?
उत्तरम् – वसन्ते मधुरमञ्जरीपिञ्जरीभूतमालाः सरसाः रसाला: लसन्ति । ललित – कोकिलाकाकलीनां कलापाः विलसन्ति ।
(ग) सरस्वत्याः वीणां श्रुत्वा किं परिवर्तनं भवतु इति कवेः इच्छां लिखत ।
उत्तरम् — सरस्वत्या: वीणां श्रुत्वा ‘लतानां नितान्तं शान्तिशीलं सुमं चलेत् नदीनां कान्तसलिलं सलीलम् उच्छलेका’ इति कवेः : इच्छा अस्ति।
(घ) कविः भगवतीं भारतीं कस्याः नद्याः तटे (कुत्र) मधुमाधवीनां तां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति ?
उत्तरम् — कविः भगवतीं भारतीं कलिन्दात्मजायाः (यमुनाया:) नद्या: तटे मधुमाधवीनां नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति ।
2. ‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि दत्तानि । तानि चित्वा पदानां समक्षे लिखत-
‘क’ स्तम्भः               ‘ख’ स्तम्भः
(क) सरस्वती               (1) तीरे
(ख) आम्रम्                 (2) अलीनाम्
(ग) पवन:                    (3) समीर:
(घ) तटे                        (4) वाणी
(ङ) भ्रमराणाम्            (5) रसाल:
उत्तरम्—
‘क’ स्तम्भः               ‘ख’ स्तम्भः
(क) सरस्वती               (4) वाणी
(ख) आम्रम्                  (5) रसाल:
(ग) पवन:                    (3) समीर:
(घ) तटे                        (1) तीरे
(ङ) भ्रमराणाम्            (2) अलीनाम्
3. अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचनां कुरुत-
(क) निनादय
(ख) मन्दमन्दम्
(ग) मारुतः
(घ) सलिलम्
(ङ) सुमनः ।
उत्तरम् – (क) हे प्रभु! आगच्छ, पुनश्च वंशीं निनादय ।
(ख) प्रात: कांले वायुः मन्दमन्दं वहति ।
(ग) शरदे शीतलमारुतः कष्टकमिव पीडयति ।
(घ) प्रवहतं सलिलं स्वच्छं भवति ।
(ङ) सुमनः सूर्योदये विकसति ।
4. प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत ।
उत्तरम् – प्रथम श्लोक का आशय : हे माता सरस्वति! आप अपनी वीणा से ऐसे सुन्दर और नीतिपूर्ण गीत बजाओ, जिनको सुनकर सभी मनुष्यों में सौन्दर्य के प्रति चेतना ‘जाग्रत हो। लोग नीति के मार्ग पर अग्रसर हों ।
हे माता सरस्वति! हर्षोल्लास की प्रतीक वसन्त ऋतु आ गई है। आम के वृक्ष बौरा गए हैं। अमराइयाँ मधुर – मञ्जरियों के कारण पीली कान्ति से युक्त हो गई हैं। उन पर कूकती कोयलों के समूह सभी के मन को मोहने लगे हैं। फिर भी परतन्त्रता की बेड़ियों में जकड़े भारतीयों के मनों में उत्साह नहीं है। आप ऐसी वीणा बजाइएं, जिससे सभी के मन उत्साह से भर जाएँ और वे स्वतन्त्रता संग्राम में बढ़-चढ़कर अपने निजी स्वार्थों की आहुति देकर भारत माता की स्वतन्त्रता का मार्ग प्रशस्त करें।
5. अधोलिखितानां विलोमपदानि लिखत-
(क) कठोरम्    —      ………..
(ख) कटु          —      ………..
(ग) शीघ्रम्       —      ………..
(घ) प्राचीनम्    —      ………..
(ङ) नीरस:      —      ………..
उत्तरम् – पदानि                विलोमपदानि 
(क) कठोरम्    —     कोमलम्
(ख) कटु          —      मृदु
(ग) शीघ्रम्       —      देरम्
(घ) प्राचीनम्    —      नवीनम्
(ङ) नीरस:      —      सरस:

Leave a Reply

Your email address will not be published. Required fields are marked *