MP 9th Sanskrit

MP Board Class 9th Sanskrit वाक्य शुद्धिकरण

MP Board Class 9th Sanskrit वाक्य शुद्धिकरण

MP Board Class 9th Sanskrit वाक्य शुद्धिकरण

वाक्य शुद्धिकरण

अशुद्ध वाक्य (1) त्वम् कुत्र गच्छति।
शुद्ध वाक्य – त्वम् कुत्र गच्छसि ?
अशुद्ध वाक्य (2) अहम् रामस्य सह गच्छामि।
शुद्ध वाक्य – अहं रामेण सह गच्छामि।
अशुद्ध वाक्य- (3) सः भिक्षुकं अन्नं ददाति ।
शुद्ध वाक्य – सः भिक्षुकाय अन्नं ददाति ।
अशुद्ध वाक्य (4) राधिका मधुरं वदसि ।
शुद्ध वाक्य – राधिका मधुरं वदति।
अशुद्ध वाक्य (5) अहं पुस्तक पठामि ।
शुद्ध वाक्य – अहं पुस्तकं पठामि ।
अशुद्ध वाक्य (6) रामः कृष्णस्य सह गच्छति।
शुद्ध वाक्य – रामः कृष्णेन सह गच्छति ।
अशुद्ध वाक्य (7) श्री गणेशं नमः ।
शुद्ध वाक्य – श्री गणेशाय नमः ।
अशुद्ध वाक्य- (8) रामः सर्पं विभेति ।
शुद्ध वाक्य – राम सर्पात् विभेति ।
अशुद्ध वाक्य- (9) आकाशेन जलं पतति ।
शुद्ध वाक्य – आकाशात् जलं पतति ।
अशुद्ध वाक्य (10) तव नमः ।
शुद्ध वाक्य – तुभ्यं नमः ।
अशुद्ध वाक्य- (11) ते बालिका: सन्ति ।
शुद्ध वाक्य – ताः बालिका: सन्ति ।
अशुद्ध वाक्य (12) तेन एको महतीं शिलां आलोकिता।
शुद्ध वाक्य – तेन एकां महतीं शिलां अवलोकिता।
अशुद्ध वाक्य (13) त्वं मम सह पठिष्यसि ।
शुद्ध वाक्य- त्वं मया सह पठिष्यसि ।
अशुद्ध वाक्य (14) एताः फलानि सन्ति।
शुद्ध वाक्य- एतानि फलानि सन्ति।
अशुद्ध वाक्य (15) नदी पर्वतेन उद्भवति ।
शुद्ध वाक्य- नदी पर्वतात् उद्भवति ।
अशुद्ध वाक्य- (16) बालका: गृहेण विद्यालयं गच्छन्ति ।
शुद्ध वाक्य – बालका: गृहात् विद्यालयं गच्छन्ति ।
अशुद्ध वाक्य- (17) यूयं पुस्तक पठ
शुद्ध वाक्य – यूयं पुस्तकं पठत।
अशुद्ध वाक्य- (18) सर्वे जन्तवः तुष्यथ ।
शुद्ध वाक्य – सर्वे जन्तवः तुष्यन्ति।
अशुद्ध वाक्य- (19) वचने किं दरिद्रता ।
शुद्ध वाक्य – वचने का दरिद्रता ।
अशुद्ध वाक्य- (20) सः पित्रे प्रणमति ।
शुद्ध वाक्य – सः पितरं प्रणमति ।
अशुद्ध वाक्य (21) सः क्रीडन्ति ।
शुद्ध वाक्य – ते क्रीडन्ति ।
अशुद्ध वाक्य (22) अहम् कलमेन पत्र लिखाम ।
शुद्ध वाक्य – अह कलमेन पत्रं लिखामि।
अशुद्ध वाक्य (23) त्वम् समाचार पत्रं पठति ।
शुद्ध वाक्य – त्वम् समाचार पत्रं पठसि ।
अशुद्ध वाक्य- (24) अति सर्वत्र वर्जियत्।
शुद्ध वाक्य – अति सर्वत्र वर्जयेत् ।
अशुद्ध वाक्य- (25) आत्मा जलेन न शुद्धयसि ।
शुद्ध वाक्य – आत्मा जलेन न शुद्धयति ।
अशुद्ध वाक्य- (26) महावीर नमः ।.
शुद्ध वाक्य – महावीराय नमः ।
अशुद्ध वाक्य- (27) रामम् सह सीता अपि वनं अभवत् ।
शुद्ध वाक्य – रामेण सह सीता अपि वनं अंगच्छत् ।
अशुद्ध वाक्य- (28) गुरुम् नमः ।
शुद्ध वाक्य – गुरवे नमः ।
अशुद्ध वाक्य- (29) त्वं कदा पठति।
शुद्ध वाक्य – त्वं कदा पठसि ?
अशुद्ध वाक्य- (30) अहं नवमी कक्षा पठामि ।
शुद्ध वाक्य – अहं नवं कक्षायां पठामि ।
अशुद्ध वाक्य (31) सीता गीतं गायसि ।
शुद्ध वाक्य – सीता गीतं गायति ।
अशुद्ध वाक्य- (32) वयं क्रीडन्ति ।
शुद्ध वाक्य – वयं क्रीडामः ।
अशुद्ध वाक्य- (33) सः पठामि ।
शुद्ध वाक्य – सः पठति।
अशुद्ध वाक्य (34) वेतवा नद्यः प्रवहसि ।
शुद्ध वाक्य – वेतवा नद्य प्रवहति ।
अशुद्ध वाक्य (35) वृक्षेषु खगम् कूजन्ति ।
शुद्ध वाक्य – वृक्षे खगाः कूजन्ति ।
अशुद्ध वाक्य (36) अहम् सत्यं वदसि ।
शुद्ध वाक्य – अहम् सत्यं वदामि।
अशुद्ध वाक्य (37) अहं पितरौ चरणे वन्दे ।
शुद्ध वाक्य – अहम् पितरौ चरणौ वन्दे ।
अशुद्ध वाक्य (38) ते ईश्वरम् स्मरति ।
शुद्ध वाक्य- ते ईश्वरम् स्मरन्ति ।
अशुद्ध वाक्य (39) ते पत्रं लिखिष्यति ।
शुद्ध वाक्य – ते पत्रं लिखिष्यन्ति ।
अशुद्ध वाक्य- (40) वयम् राष्ट्रगीतम् गायन्ति।
शुद्ध वाक्य – वयम् राष्ट्रगीतम् गायामः ।
अशुद्ध वाक्य- (41) स: लेखन्याः लिखामि।
शुद्ध वाक्य – सः लेखन्या लिखति।
अशुद्ध वाक्य (42) त्वं पाठं पठति।
शुद्ध वाक्य – त्वं पाठं पठसि।
अशुद्ध वाक्य- (43) त्वं कन्दुकेन क्रीडन्ति।
शुद्ध वाक्य – त्वं कन्दुकेन क्रीड्स ।
अशुद्ध वाक्य- (44) ते कदली फलम् भक्षयति।
शुद्ध वाक्य – ते कदली फलम् भक्षयन्ति।
अशुद्ध वाक्य- (45) मयूराः वने नृत्यति।
शुद्ध वाक्य – मयूरा: वने नृत्यन्ति ।
अशुद्ध वाक्य- (46) कृषकाः क्षेत्रषु कषति।
शुद्ध वाक्य – कृषका: क्षेत्रम् कर्षन्ति ।
अशुद्ध वाक्य (47) ग्रामं परितः वनं सन्ति ।
शुद्ध वाक्य – ग्रामं परितः वनानि सन्ति ।
अशुद्ध वाक्य- (48) दीनं प्रति दयां कुर्वन्ति।
शुद्ध वाक्य – दीनं प्रति दयां कुरु।
अशुद्ध वाक्य (49) गुरु: शिष्यं अनुग्रह करोसिस।
शुद्ध वाक्य – गुरु: शिष्यं अनुगृहं करोति ।
अशुद्ध वाक्य (50) सज्जना: सद्गुणान् गृहणति ।
शुद्ध वाक्य – सज्जना: सद्गुणान् गृहणन्ति ।
अशुद्ध वाक्य (51) सरस्वती विद्यां देवता।
शुद्ध वाक्य – सरस्वती विद्यायाः देवता ।
(क) – अव्यय शब्द –
संस्कृत में कुछ ऐसे शब्द हैं, जिनमें लिंग, विभक्ति और वचन के कारण कोई परिवर्तन नहीं होता, सदा एक समान ही रहते हैं, उन्हें अव्यय कहते हैं।
अव्ययों के पाँच भेद किए जा सकते हैं- (1) उपसर्ग, (2) क्रिया-विशेषण, (3) चादि, (4) समुच्चय बोधक, (5) विस्मयादि बोधक।
उपसर्ग- प्र, परा, अप, सम, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ, नि, अधि, अपि, अति, सु, उत्, अधि, प्रति, परि, उप ये प्रादि कहलाते हैं और धातु से पूर्व जोड़े जाते हैं। इनके जुड़ने से धातु का अर्थ प्रायः परिवर्तित हो जाता है।
यथा- ह्य = ले जाना। प्र + हृ = प्रहरित (चोट करता है)। आ + हृ = आहरित (खाता है या ले आता है) । सम् + हृ = संहरित (संहार करता है) । वि + हृ = विहरति ( विहार करता है)। परि + हृ = परिहरति (निवारण करता है)।
क्रिया-विशेषण- स्वः स्वर्ग) अन्तरं, प्रातः उच्चैः, शनै, ऋते, बिना, युगपत्, पृथक, हृ: श्व: दिवा, रात्रौ, सायम्, सहसा, ना, यतः, ततः, यत्र, यदा, कदा, इदानीम्, यदि, तर्हि आदि।
चादि- च, वा, भूय:, किल, खलु, तु, वै, मा, न आदि। समुच्चयबोधक- अथ, उत, चेत्, नोचेत् आदि। विस्मयादिबोधक अहह, अहो, बत, हा आदि। अव्ययों की संख्या बहुत है। उनका प्रयोग देखकर समझा जा सकता है।
अव्यय शब्द           अर्थ
अत्र               =     यहाँ
अतः              =     इसीलिए
अपि              =     भी.
आम्              =     हाँ
च                  =    और
तस्ततः           =     इधर-उधर
अथ               =     आरम्भ
एकदा             =     एक बार
यथा               =     जैसे
तर्हि                =     तो
तथा               =      वैसे
मा                  =      नहीं
अध:               =      नीचे
श्व                   =       कल (आने वाला)
यदा                =        जब
ह्यः                  =        कल (बीता हुआ)
कदा               =         कब
पुरा                 =         पहले
तदा                 =          तब
सह                  =          साथ

Leave a Reply

Your email address will not be published. Required fields are marked *