MP 9th Sanskrit

MP Board Class 9th Sanskrit Solutions Chapter 9 सिकतासेतु:

MP Board Class 9th Sanskrit Solutions Chapter 9 सिकतासेतु:

MP Board Class 9th Sanskrit Chapter 9 पाठ्य पुस्तक के प्रश्न

गद्यांशों के हिन्दी में अनुवाद

पाठ परिचय – प्रस्तुतः नाट्यांशः सोमदेवविरचितः कथासरित्सागरः” इत्यस्य सप्तमाध्यायो परि आधारितोऽस्ति । अस्मिन् नाट्यांशे तपसा विद्यां प्राप्तुं यत्नशीलः कश्चित् तपोद्त्तनामकः कुमारः चित्रितः अस्ति। तस्य मार्गदर्शनाय पुरुषवेषधारी देवराजः इन्द्रः तत्र आगतवान्। तत्र आगत्य देवराजः सिकताभिः सेतुनिर्माणार्थं प्रयतते । एतद् दृष्ट्वा तपोदत्तः प्रहसन् वदति किमर्थं भो! बालुकाभिः जलबन्धं निर्मासि ? ततो देवराजः प्रतिवक्ति यद् यद् अध्ययनं श्रवणं पठनं विना यदि त्वं विद्यां प्राप्तुं शक्नोषि तदा अहमपि बालुकाभिः सेतुनिर्माणं कर्तुं शक्नोमि । देवराजस्य अभिप्रायं ज्ञात्वा तपोदत्तः विद्याप्राप्तिकामः गुरुकुलं गतवान् ।
अनुवाद- यह नाट्यांश सोमदेव विरचित ‘कथासरित्सागर’ के सप्तम् अध्याय पर आधारित है। इस नाट्यांश में तपोबल से विद्या प्राप्त करने के लिए प्रयत्नशील तपोदत्त नामक एक बालक का चित्रण है। उसका मार्गदर्शन करने के लिए पुरुष वेषधारी देवराज इन्द्र वहाँ आते हैं। वहाँ आकर देवराज इन्द्र बालू से पुल बनाने का प्रयत्न करते हैं। यह देखकर तपोदत्त हँसकर बोलता है- अरे! बालू से पुल क्यों बनाते हो? तब देवराज इन्द्र बोले- जो अध्ययन सुने और पढ़े बिना यदि तुम प्राप्त कर सकते हो, तो मैं भी बालू से पुल बना सकता हूँ। देवराज इन्द्र के अभिप्राय को समझकर तपोदत्त विद्या प्राप्ति की अभिलाषा से गुरुकुल को चला गया।
गद्यांश 1. (ततः प्रविशति तपस्यारतः तपोदत्त )
तपोदत्त:- अहमस्मि तपोदत्तः । बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीत-वानस्मि ।
तस्मात् सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम् ।
(ऊर्ध्वं निःश्वस्य)
हा विधे! किम् इदं मया कृतम् ? कीदृशी दुर्बुद्धि आसीत् तदा । एतदपि न चिन्तितं यत्परिधानैरलङ्कारैर्भूषितोऽपि न शोभते ।
नरो निर्मणिभोगीव सभायां यदि वा गृहे ॥ 1 ॥
(किञ्चिद् विमृश्य )
भवतु, किम् एतैन? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम् ।
नाऽसौ भ्रान्तो मन्यते । अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि ।
(जलोच्छलनध्वनिः श्रूयते)
अये कुतोऽयं कल्लोलोच्छलनध्वनिः? महामत्स्यो मकरो वा भवेत् । पश्यामि तावत्।
( पुरुषमेकं सिक्ताभिः सेतुनिर्माण-प्रयासं कुर्वाणं दृष्ट्वा सहासम् )
अनुवाद – ( फिर तपस्या में लीन तपोदत्त प्रवेश करता है।)
तपोदत्त – मैं तपोदत्त हूँ। बचपन में पिता द्वारा संतप्त होने पर भी विद्या का अध्ययन नहीं किया। इसलिए सभी परिवारजनों, मित्रों और बन्धु – बान्धवों के द्वारा अपमानित हुआ हूँ।
(लम्बी साँस लेकर)
हाय भाग्य! मेरे द्वारा यह क्या किया गया? तब कैसी दुर्बुद्धि थी। यह भी न सोचा कि …… मनुष्य वस्त्रों से, आभूषणों से, भूषित होने पर भी मणिरहित भोगी के समान सभा में या घर में शोभित नहीं होता।
(कुछ सोच-विचारकर) ठीक है, इससे क्या? दिन में पथभ्रष्ट शाम तक यदि घर आता है वह भी श्रेष्ठ है। वह भटका हुआ नहीं माना जाता। मैं अब तपस्या से विद्या प्राप्त करने में प्रवृत्त हूँ। (जल के उछलने की ध्वनि सुनाई देती है) अरे! यह तरंगों के उछलने की ध्वनि कहाँ से? बड़ी मछली अथवा मगरमच्छ हो तो देखता हूँ। (एक पुरुष को बालु से पुल के निर्माण का प्रयास करता हुआ देखकर हँसते हुए।)
गद्यांश 2. हन्त ! नास्त्यभावो जगति मूर्खाणाम्! तीव्रप्रवाहायां नद्यां मूढ़ोऽत्यं सिकताभिः सेतुं निर्मातुं प्रयतते !
( साट्टहासं पार्श्वमुपेत्य )
भो महाशय ! किमिदं विधीयते! अलमलं तव श्रमेण । पश्य, रामो बबन्धं यं सेतुं शिलभिर्मकरालये |
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम् ।।2।।
चिन्तय तावत्। सिकताभिः क्वचित्सेतुः कर्तुं युज्यते?
पुरुष: – भोस्तपस्विन्! कथं माम् अवरोधं करोषि प्रयत्नेन किं न सिद्धं भवति? कावश्यकता शिलानाम् ? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया।
तपोदत्त:- आश्चर्यम् किम् सिकताभिरेव सेतुं करिष्यसि ? सिकता जलप्रवाहे स्थास्यन्ति किम् ? भवता चिन्तितं न वा ?
अनुवाद – हाय ! संसार में मूर्खो का अभाव नहीं है। तीव्र प्रवाह वाली नदी में यह मूर्ख बालुका से निर्माण करने का प्रयत्न करता है।
(जोर से हँसकर पास जाकर )
हे महाशय! (आप) यह क्या कर रहे हैं। तुम्हारे व्यर्थ परिश्रम से क्या? देखो –
राम ने समुद्र में जिस पुल को पत्थरों से बनाया, तुम उसको बालु से बनाकर राम का अतिक्रमण करना चाहते हो.
तो सोचो। बालुका से कहीं सेतु, बन सकता है?
पुरुष – हे तपस्वी ! मुझे क्यों रोकते हो ? प्रयत्न से क्या सिद्ध नहीं होता? पत्थरों की क्या आवश्यकता? बालुका से ही अपने संकल्प दृढ़ता से पुल करूँगा (बनाऊँगा)।
तपोदत्त- आश्चर्य! बालुका से ही पुल करोगे? (बनाओगे) ? बालुका क्या जल के प्रवाह में ठहरेगी? आपने सोचा या नहीं ?
गद्यांश 3. पुरुष: (सोत्प्रासम्) चिन्तितं चिन्तितम् ? सम्यक् चिन्तितम् । नाहं सोपानसहायतया अधि रोढुं विश्वसिमि । समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि ।
तपोदत्तः – (सव्यङ्ग्यम्)
साधु साधु! आञ्जनेयमप्यतिक्रामसि!
पुरुषः – ( सविमर्शम्)
कोऽत्र सन्देहः ? किञ्च,
विना लिप्यक्षरज्ञानं तपोभिरेव केवलम् ।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम ॥3॥
तपोदत्तः – (सवैलक्ष्यम् आत्मगतम्)
अये! मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति! नूनं सत्यमन्त्र पश्यामि । अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि! तदियं भगवत्याः शारदाया अवमानना। गुरुगृहं गत्वै व विद्याभ्यासो मया करणीयः पुरुषार्थैरेव लक्ष्यं प्राप्यते ।
(प्रकाशम्)
भो नरत्तम् ! नाऽहं जाने यत् कोऽस्ति भवान्। परन्तु भवदिभः उन्मीलितं में नयनयुगलम् । तपोमात्रेण विद्यामवाप्तुं प्रयतमानः अहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि। तदिदानीं विद्याध्ययनाय गुरुकुलमेव गच्छामि।
(सप्रणामं गच्छति)
अनुवाद- पुरुष- ( उत्साहपूर्वक) सोचा, सोचा। भली प्रकार सोचा। मैं सीढ़ी के मार्ग से अट्टालिका पर चढ़ने में विश्वास नहीं करता हूँ। उछल कर ही जाने के  लिए समर्थ हूँ।
तपोदत्त – (व्यंग्यपूर्वक) उचित उचित! हनुमान् का अतिक्रमण कर रहे हो।
पुरुष – (सोच-विचार के साथ) यहाँ क्या सन्देह हैं? और क्या, यदि लिपि-अक्षर ज्ञान के बिना केवल तपस्या से विद्या तुम्हारे वश में हो, तो मेरा यह पुल ( भी बन जाएगा ) ।
तपोदत्त- (लज्जापूर्वक अपने मन में )
अरे, मुझे ही लक्ष्य करके यह भद्रपुरुष ताना मार रहा है। निश्चय ही यहाँ सत्य देखता हूँ। अक्षर ज्ञान के बिना ही विद्वत्ता प्राप्ति की इच्छा करता हूँ। तो यह भगवती शारदा का अपमान (है) गुरु के घर जा कर ही मेरे द्वारा विद्या अभ्यास करना चाहिए। परिश्रम से ही लक्ष्य प्राप्त होता है।
(प्रकट में )
हे श्रेष्ठ नर! मैं नहीं जानता कि आप कौन है? परंतु आपके द्वारा मेरे दोनों नेत्र खोले गए। तपस्या मात्र से विद्या प्राप्ति के लिए प्रयास करता हुआ मैं भी बालुका से ही सेतुनिर्माण का प्रयास कर रहा हूँ। तो अब विद्या-अध्ययन के लिए गुरुकुल ही जाता हूँ।
( प्रणाम कर जाता है।)
अभ्यासस्य प्रश्नोत्तराणि
प्रश्न 1. एकपदेन उत्तरं लिखत- (एक पद में उत्तर लिखिए)
(क) कः बाल्ये विद्या न अधीतवान् ?
(किसने बचपन में विद्या ग्रहण नहीं की?)
(ख) तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति?
(तपोदत्त किससे विद्या प्राप्त करने में प्रवृत्त हुआ?)
(ग) मकरालये कः शिलाभिः सेतुं बबन्ध ?
(समुद्र में किसने पत्थर से पुल बनाया?)
(घ) मार्गभ्रान्तः सन्ध्यां कुत्र उपैति ?
(मार्ग भूला सन्ध्या को कहाँ लौटा?)
(ङ) पुरुषः सिकताभिः किं करोति?
(पुरुष बालू से क्या करता है?)
उत्तर- (क) तपोदत्तः, (ख) तपश्चर्यया, (ग) राम:, (घ) गृहम्, (ङ) सेतु निर्माणम्।
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- ( नीचे लिखे प्रश्नों के उत्तर संस्कृत में लिखो-)
(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत?
(अशिक्षित तपोदत्त किससे अपमानित हुआ?)
(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत् ?
(तपोदत्त किस प्रकार विद्या प्राप्ति के लिए प्रवृत्त हुआ?
(ग) तपोदत्त: पुरुषस्य कां चेष्टा दृष्टवा अहसत ?
(तपोदत्त पुरुष की किस चेष्टा को देखकर हँसा?)
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथित:?
(तपमात्र से विद्या प्राप्ति के उसके प्रयास को कैसे कहा गया है?)
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः ?
(अन्त में तपोदत्त विद्या ग्रहण करने के लिए कहाँ गया?)
उत्तर- (क) अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैः च गर्हितः अभवत् ।
(अशिक्षित तपोदत्त सब कुटुम्बियों, मित्रों और जाति के लोगों से अपमानित हुआ।)
(ख) तपोदत्तः तपश्चर्यया विद्याम् अवाप्तुं प्रवृत्तोऽभवत् ।
(तपोदत्त तपस्या के द्वारा विद्या प्राप्त करने में प्रवृत्त हुआ)
(ग) सिकताभिः सेतुनिर्माण प्रयासं कुर्वाणं पुरुषं दृष्टवा तपोदत्तः असहत्।
(बालू से पुल बनाने के प्रयास करने वाले पुरुष को देखकर तपोदत्त हँसा।)
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयास: सिकताभिः एव सेतुनिर्माण-प्रयास: कथितः ।
(तप मात्र से विद्या प्राप्त करने के उसके प्रयास को बालू से पुल बनाने का प्रयास कहा गया है । )
(ङ) अन्ते तपोदत्तः विद्याग्रहणाये गुरुकुलम् गतः ।
( अन्त में तपोदत्त विद्या ग्रहण करने के लिए गुरुकुल गया। )
प्रश्न 3. भिन्नवर्गीयं पदं चिनुत- ( भिन्न वर्ग का पद चुनिए ) –
यथा- अधिरोढुम्, गन्तुम् सेतुम्, निर्मातुम् ।
(क) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य ।
(ख) विश्वसिमि, पश्यामि, करिष्यामि अभिलषामि।
(ग) तपोभिः दुर्बुद्धि, सिकताभिः कुटुम्बिभिः ।
उत्तर- (क) चिन्तय, (ख) करिष्यामि, (ग) दुर्बुद्धिः ।
प्रश्न 4. ( क ) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि ? (रेखांकित सर्वनाम पद किसके लिए प्रयुक्त हुए हैं? )
(i) अलमलं तव श्रमेण ।
(ii) न अहं सोपानमार्गैरट्टमधिरोढुं विश्वसिमि
(iii) चिन्तितं भवता न वा ।
(iv) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः ।
(v) भवदिभ्: उन्मीलितं मे नयनयुगलम्।
उत्तर- (i) पुरुषाय, (ii) पुरुषाय, (iii) पुरुषाय, (iv) तपोदत्ताय, (v) तपोदत्ताय ।
(ख) अधोलिखितानि कथनानि कः कं प्रति कथयति ? (निम्नलिखित कथन कौन किसे कहता है ? )
 कथनानि                           कः                   कम्
(i) हा विधे! किमिदं
     मया कृतम् ?                   ……….. ………..
(ii) भो महाशय!
      किमिदं विधीयते ।          ………..       ………..
(iii) भोस्तपस्विन्!
       कथं माम् उपरुणत्सि।    ………..       ………..
(iv) सिकता: जलप्रवाहे
       स्थास्यन्ति किम् ?           ………..       ………..
(v) नाहं जाने कोऽस्ति
     भवान्?                           ………..       ………..
उत्तर- ( कः )                      (कम्)
(i) तपोदत्तः          –            स्वयंमेव
(ii) तपोदत्तः         –            पुरुषम्
(iii) पुरुष:            –            तपोदत्तम्
(iv) तपोदत्तः        –            पुरुषम्
(v) तपोदत्तः         –            पुरुषम्
प्रश्न 5. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत- ( मोटे पदों के आधार पर प्रश्नवाचक वाक्य बनाइए।)
(क) तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति ।
(ख) तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत् ।
(ग) पुरुष: नद्यां सिकताभिः सेतुं निर्मातुं प्रयतते ।
(घ) तपोदत्त अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति ।
(ङ) तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत् ।
(च) गुरुगृहं गत्वैव विद्याभ्यास: करणीयः |
उत्तर- (क) तपोदत्तः कया विद्यामवाप्तुं प्रवृत्तोऽस्ति ?
(ख) कः कुटुम्बिभिः मित्रैः गर्हितः अभवत् ?
(ग) पुरुष: कुत्र सिकताभिः सेतुं निर्मातुं प्रयतते ?
(घ) तपोदत्तः कम् विनैव वैदुध्यमवाप्तुन् अभिलषति?
(ङ) तपोदत्तः किमर्थम् गुरुकुलम् अगच्छत्?
(च) कुत्र गत्वैव विद्याभ्यास: करणीयः ।
प्रश्न 6. उदाहरणमनुसृत्य अधोलिखित विग्रह पदानां समस्तपदानि लिखत – ( उदाहरण के अनुसार निम्नलिखित विग्रह पदों के समस्त पद लिखिए ) –
विग्रहपदानि।                              समस्तपदानि
यथा- संकल्पस्य सातत्येन           संकल्पसातत्येन
(क) अक्षराणां ज्ञानम्               …………….
(ख) सिकताया: सेतुः              …………….
(ग) पितुः चरणै:                     …………….
(घ) गुरोः गृहम्                      …………….
(ङ) विद्याया: अभ्यासः           ……………
उत्तर- विग्रह पदानि                समस्त पदानि
(क) अक्षराणाम् ज्ञानम् –        अक्षरज्ञानम्
(ख) सिकताया: सेतुः –           सिकतासेतुः
(ग) पितुः चरणैः –                 पितृचरणै:
(घ) गुरोः गृहम्  –                  गुरुगृहम्
(ङ) विद्याया: अभ्यासः –        विद्याभ्यास:
(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं कुरुत –
( उदाहरण के अनुसार निम्नलिखित समस्त पदों के विग्रह कीजिए ) –
समस्तपदानि                          विग्रहः
यथा- नयनयुगलम्                   नयनयो: युगलम्
(क) जलप्रवाहे                       ……………….
(ख) तपश्चर्यया                       ……………….
(ग) जलोच्छलनध्वनिः             ……………….
(घ) सेतुनिर्माणप्रयास:             ……………….
उत्तर- समस्त पदानि।             विग्रहः
(क) जलप्रवाहे                      जलस्य प्रवाहे
(ख) तपश्चर्यया                      तपसः चर्यया
(ग) जलोच्छलनध्वनिः           जलस्य उच्छलन ध्वनिः
(घ) सेतु निर्माणप्रयासः           सेतो: निर्माण प्रयास:
प्रश्न 7. उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय् नूतनं वाक्यद्वय रचयत (उदाहरण के अनुसार कोष्ठक से पद लेकर नये दो वाक्य बनाइए) –
( क ) यथा- अलं चिन्तया (‘अलम्’ योगे तृतीया )
(i) ………     ……….. (भय)
(ii) ……..    ……….. (कोलाहल)
(ख) यथा- माम् अनु स गच्छति। (‘अनु’ योगे द्वितीया )
(i) ………      ……… (गृह)
(ii) ……..      .……… (पर्वत)
(ग) यथा- अज्ञर ज्ञानम् विनैव वैदुष्यं प्राप्तुमभिलषसि । (‘विना’ योगे द्वितीया )
(i) ……..    ………. (परिश्रम)
(ii) …….    ……….. (अभ्यास)
(घ) सन्ध्यां यावत् गृहमुपैति । ( यावत् योगे द्वितीया )
(i) ………       ………. (मास)
(ii) ………       ………. (वर्ष)
उत्तर-
( क ) (i) अलम् भयेन ।
         (ii) अलं कोलाहलेन।
(ख ) (i) गृहम् अनु उद्यानम् अस्ति।
        (ii) पर्वतम् अनु ग्रामः अस्ति।
(ग)  (i) परिश्रमम् बिना कार्यं न सिद्धयति ।
       (ii) अभ्यासं विना वैराग्यम् न प्राप्नोति ।
(घ)  (i) मासं यावत् वर्षा न भवति ।
       (ii) वर्ष यावत् अतिथि: न गच्छति।

Leave a Reply

Your email address will not be published. Required fields are marked *