HR 10 Sanskrit

Haryana Board 10th Class Sanskrit व्याकरणम् उपसर्ग

Haryana Board 10th Class Sanskrit व्याकरणम् उपसर्ग

व्याकरणम् उपसर्ग HBSE 10th Class

परिचय-धातु के आरम्भ में जब प्र आदि शब्द जुड़ते हैं, तब इन्हें ही उपसर्ग कहा जाता है। उपसर्ग जुड़ने पर प्रायः धातुओं के अर्थ बदल जाते हैं, जैसे- गच्छति (जाता है), आ + गच्छति = आगच्छति (आता है)।
संस्कृत में अधोलिखित 22 उपसर्ग होते हैं
प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आ (आङ्), नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप
प्र – प्रकर्षम्, प्रबलम्, प्रभावः, प्रणामः -प्रभवति (समर्थ होता है)
परा – पराभवः, पराजयः, पराक्रमः-पराभवति (अपमान करता है)
अप – अपकारः, अपकृष्टः,-अपहरति (हरण करता है)-अपव्ययः
सम् – संस्कारः, समृद्धिः, संगमः,-संस्करोति (शुद्ध करता है)
अनु – अनुसरणम्, अनुरूपम्,-अनुसरति, सः पितरम् अनुगच्छति (अनुसरति)
अव – अवनतिः, अवरोधः,-अवनयति।
निस् – निष्प्रभावः, निस्तेजः,-निस्सरति (निकलता है)
निर् – निर्बलः,-निर्गच्छति, (निकलता है)
दुस् – दुस्तरः, दुष्प्रभावः, दुष्कर्म,-दुश्चरति (बुरा व्यवहार करता है)
दुर् – दुराचारः, दुर्गतिः, दुर्जेयः,-दुराचरित (बुरा व्यवहार करता है)
वि – विवरणम्, विमलः, विजयः, -विहसति (मन्द-मन्द हँसता है)
आ – आबालम्, आजन्म, आसमुद्रम्,-आगच्छति (आता है)
नि – निगृहीतः, निपातितः, निधनम्,-निवर्तते-(लौटता है)
अधि – अधिकारः, अधिपतिः,-अधिगच्छति (प्राप्त करता है)
अपि – अपिधानम्-अपिहितम्-अपिधेहि (बन्द करो)
अति – अत्यधिकम्-अतिक्रामति (लाँघता है)
सु – स्वागतम्, सुगमः, सुजनः,-सुकरोति (अच्छी प्रकार करता है)
उत् – उत्कर्षः, उद्धारः, उद्धवः,-उद्गच्छति (ऊपर निकलता है)
अभि – अभ्यागतः, अभिमानः, अभिगच्छति-अभ्यस्यते (अभ्यास किया जाता है)
प्रति – प्रतिज्ञा, प्रत्ययः, प्रतिवसति,-प्रतिवदति (जवाब देता है)
परि – परित्यागः, परितोषः, परिभ्राम्यति,-परिभवति (अपमान करता है)
उप – उपवनम्, उपस्थितः,-उपदिशति (उपदेश देता है)

HBSE 10th Class व्याकरणम् उपसर्ग

अभ्यासार्थ प्रश्न
1. स्थूलाक्षरपदेषु प्रयुक्तान् उपसर्गान् पृथक् कृत्वा लिखत
(स्थूलाक्षरपदों में प्रयुक्त उपसर्गों को अलग करके लिखिए-)
(क) अपव्ययं न कुर्यात् आपदर्थे च धनं संरक्षेत्।
(ख) निहन्यन्ते च विवशाः प्राणिनः भूकम्पस्य उपद्रवे।
(ग) राजा मुनेः उत्तरं प्रतीक्षितवान्।
(घ) मुनिः प्रयत्नेन रुग्णस्य उपचारे प्रवृत्तः।
(ङ) दुर्जनाः दुष्कर्मणि संलग्नाः सन्ति।
(च) दुष्टेन रावणेन सीता अपहृता, विनाशं च प्राप्तवान्।
(छ) सैनिकाः महारज्जुम् अवलम्ब्य सुदूरात् पर्वतात् अधः अवतरन्ति।
(ज) अभिज्ञानशाकुन्तलस्य एषः अनुवादः अतिप्रशंसनीयः।
(झ) क इदं दुष्करं कुर्यात् ?
(ब) आरक्षी सुपुष्टदेह आसीत्, अभियुक्तः च अतीव कृशकायः।
(ट) सजनाः विजयं पराजयं वा न विचारयन्ति।
(ठ) सुतीव्र वायुः प्रवहति, द्वारम् अपिधेहि।
(ड) परिवारेषु निर्धनता अतिकष्टदा।
(ढ) ज्वाला पर्वतं विदार्य बहिः निष्क्रामति।
(ण) अधिकारिणः निष्पक्षाः भवेयुः न्यायं च परिरक्षेयुः।
उत्तराणि:
(क) अप, आ, सम्।
(ख) नि, वि, उप।
(ग) उत्, प्रति।
(घ) प्र, उप, प्र।
(ङ) दुर्, दुस्, सम्।
(च) दुस्, अप, वि, प्र।
(छ) अव, सु, अव।
(ज) अभि, अनु, अति, प्र।
(झ) दुस् ।
(ब) आ, सु, अभि, अति ।
(ट) सत्, वि, परा, वि।
(ठ) सु, प्र, अपि।
(ड) परि, निर्, अति ।
(ढ) वि, निस्।
(ण) अधि, निस्, परि।

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *