HR 9 Sanskrit

Haryana Board 9th Class Sanskrit व्याकरणम् समासः

Haryana Board 9th Class Sanskrit व्याकरणम् समासः

HBSE 9th Class Sanskrit व्याकरणम् समासः

समास- समसनं समासः

समास का शाब्दिक अर्थ होता है-संक्षेप। दो या दो से अधिक शब्दों के मिलने से जो तीसरा नया और संक्षिप्त रूप बनता है, वह समास कहलाता है। समास के मुख्यतः चार भेद हैं
1. अव्ययीभाव समास
2. तत्पुरुष
3. बहुब्रीहि
4. द्वन्द्व

1. अव्ययीभाव = पूर्वपद प्रधानः ‘अव्ययीभावः’।
इस समास में पहला पद अव्यय होता है और वही प्रधान होता है।
यथा निर्मक्षिकम्, मक्षिकाणाम् अभावः ।
यहाँ प्रथमपद निर है और द्वितीयपद मक्षिकम है।
यहाँ मक्षिका की प्रधानता न होकर मक्षिका का अभाव प्रधान है, अतः यहाँ अव्ययीभाव समास है। कुछ अन्य उदाहरण देखें
(i) उपग्रामम् – ग्रामस्य समीपे (समीपता की प्रधानता)
(ii) निर्जनम् – जनानाम् अभावः (अभाव की प्रधानता)
(iii) अनुरथम् – रथस्य पश्चात् (पश्चात् की प्रधानता)
(iv) प्रतिगृहम् गृहं गृहं प्रति (प्रत्येक की प्रधानता)
(v) यथाशक्ति – शक्तिम् अनतिक्रम्य (सीमा की प्रधानता)
(vi) सचक्रम् – चक्रेण सहितम् – (सहित की प्रधानता)

2. तत्पुरुष–’प्रायेण उत्तरपदप्रधानः तत्पुरुषः’ इस समास में प्रायः उत्तरपद की प्रधानता होती है और पूर्व पद उत्तरपद के विशेषण का कार्य करता है। समस्तपद में पूर्वपद की विभक्ति का लोप हो जाता है।
यथा राजपुरुषः अर्थात् राजा का पुरुष। यहाँ राजा की प्रधानता न होकर पुरुष की प्रधानता है और राजा शब्द पुरुष के विशेषण का कार्य करता है।
(i) दृष्टिपथम् – दृष्टेः पन्थाः
(ii) पुस्तकदासाः – पुस्तकानां दासाः
(iii) विद्याव्यसनी – विद्यायाः व्यसनी
(iv) भयापन्न – भयम् आपन्नः
(v) परोपकारः – परेषां उपकारः
(vi) गृहोद्याने – गृहस्य उद्याने
(vii) नयनयुगलं – नयनयोः युगलम्

तत्पुरुष समास के दो भेद हैं-कर्मधारय और द्विगु।
(i) कर्मधारय इस समास में एक पद विशेष्य तथा दूसरा पद पहले पद का विशेषण होता है।
यथा
पीताम्बरम् – पीतं च तत् अम्बरम्।
महापुरुषः – महान् च असौ पुरुषः।
कज्जलमलिनम् – कज्जलम् इव मलिनम्।
नीलकमलम् – नीलं च तत् कमलम्।
मीननयनम् – मीन इव नयनम्।
मुखकमलम् – कमलम् इव मुखम्।

(ii) द्विगु-‘संख्यापूर्वो द्विगुः’ इस समास में पहला पद संख्यावाची होता है और समाहार (अर्थात् एकत्रीकरण या समूह) अर्थ की प्रधानता होती है।
यथा- त्रिभुजम् -त्रयाणां भुजानां समाहारः ।
इसमें पूर्वपद ‘त्रि’ संख्यावाची है।
सप्तपदम् – सप्तानां पदानां समाहारः।
पंचवटी – पंचानां वटानां समाहारः। सप्तर्षिः
सप्तानां ऋषीणां समाहारः ।
चतुर्युगम् – चतुर्णां युगानां समाहारः।

3. बहुब्रीहि-‘अन्यपदप्रधानः बहुब्रीहिः’ इस समास में पूर्व तथा उत्तर पदों की प्रधानता न होकर किसी अन्य पद की प्रधानता होती है।
यथा
पीताम्बरः – पीतम् अम्बरम् यस्य सः (विष्णुः)। यहाँ न तो पीतम् शब्द की प्रधानता है और न अम्बरम्
शब्द की अपितु पीताम्बरधारी किसी अन्य व्यक्ति (विष्णु) की प्रधानता है। नीलकण्ठः नीलः कण्ठः यस्य सः (शिवः)।
दशाननः – दश आननानि यस्य सः (रावणः)।
विनितमनोरथः – विनितः मनोरथः यस्य सः।
विगलितसमृद्धिम् – विगलिता समृद्धिः यस्यं तम्।
दत्तदृष्टिः – दत्ता दृष्टिः येन सः ।

4. द्वन्द्व –’उभयपदप्रधानः द्वन्द्वः’ इस समास में पूर्वपद और उत्तरपद दोनों की समान रूप से प्रधानता होती है। पदों के बीच में ‘च’ का प्रयोग विग्रह में होता है।
यथा
रामलक्ष्मणौ – रामश्च लक्ष्मणश्च।
पितरौ – माता च पिता च।
तेजो वायुः – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।
लतावृक्षौ – लता वृक्षः च।

अभ्यासार्थ प्रश्नाः

I. उदाहरणमनुसृत्य अधोलिखितानां विग्रह-पदानां समस्तपदानि लिखत
यथा-मलेनसहितम् – समलम्
(क) चतुर्णां मुखानां समाहारः …………………
(ख) अक्षराणां ज्ञानम् …………………
(ग) दुर्दान्तैः दशनैः …………………
(घ) मक्षिकाणां अभावः …………………
(ङ) महत् च तत् कम्पनं …………………

II. उदाहरणमनुसृत्य समस्तपदानां विग्रहपदानि लिखत
यथा-निर्गुणम् – गुणानाम् अभावः
(क) राजहंसः = …………………
(ख) पत्रपुष्पे = …………………
(ग) अम्बरपथम् = …………………
(घ) पशुपक्षी = …………………
(ङ) तपश्चर्यया = …………………

III. शुद्ध उत्तरं चित्वा लिखत
(i) ‘पूर्वम् अनतिक्रम्य’ अत्र समस्तपदम् अस्ति
(क) पूर्वातिक्रम्य
(ख) अतिक्रम्यपूर्वम्
(ग) अतिक्रम्यपूर्व
(घ) यथापूर्वम्
उत्तरम्:
(घ) यथापूर्वम्

(ii) ‘शस्त्रेण आहतः’ अत्र समस्तपदम् अस्ति
(क) शस्त्रहतः
(ख) शस्त्रहत्
(ग) शस्त्राहतः
(घ) शस्त्रहातम्
उत्तरम्:
(ग) शस्त्राहतः

(iii) ‘महान् चासौ राजा’ अत्र समस्तपदम् अस्ति
(क) महाराजः
(ग) महानराजा
(ग) महत्राज
(घ) महताजा
उत्तरम्:
(क) महाराजः

(iv) ‘सप्तानां पदानां समाहारः’ अत्र समस्तपदम् अस्ति
(क) सप्तपद
(ख) सप्तपादम्
(ग) सप्तपदी
(घ) सप्तपदे
उत्तरम्:
(ग) सप्तपदी

(v) ‘नगानां इन्द्रः’ अत्र समस्तपदम् अस्ति
(क) नागिन्द्रः
(ख) नगामिन्द्र:
(ग) नगिन्द्रः
(घ) नगेन्द्र:
उत्तरम्:
(घ) नगेन्द्रः

IV.
(i) ‘यथापूर्वक’ इति पदे कः समासः?
(क) तत्पुरुषः
(ख) अव्ययीभावः
(ग) कर्मधारयः
(घ) बहुब्रीहिः
उत्तरम:
(ख) अव्ययीभावः

(ii) ‘त्रिलोकी’ इति पदे कः समासः?
(क) द्विगु
(ख) तत्पुरुषः
(ग) कर्मधारयः
(घ) द्वन्द्वः
उत्तरम्:
(क) द्विगु

(iii) ‘अखण्डिता’ इति पदे कः समासः?
(क) अव्ययीभावः
(ख) तत्पुरुषः
(ग) नञ् तत्पुरुषः
(घ) कर्मधारयः
उत्तरम्:
(ग) नञ् तत्पुरुषः

(iv) ‘धर्माधिकारी’ इति पदे कः समासः?
(क) कर्मधारयः
(ख) बहुब्रीहिः
(ग) द्वन्द्वः
(घ) तत्पुरुषः
उत्तरम्:
(क) कर्मधारयः

(v) ‘जलप्रवाहे’ अत्र किं विग्रहपदम्?
(क) जलम् प्रवाहम्
(ख) जले प्रवाहे
(ग) जलस्य प्रवाहे
(घ) जलात् प्रवाहो
उत्तरम्:
(ख) जले प्रवाहे

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *