HR 9 Sanskrit

Haryana Board 9th Class Sanskrit व्याकरणम् धातु-रूप

Haryana Board 9th Class Sanskrit व्याकरणम् धातु-रूप

HBSE 9th Class Sanskrit व्याकरणम् धातु-रूप

1. पठ् (पढ़ना)
लट्र लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पठति पठतः पठन्ति
मध्यम पुरुष पठसि पठथः पठथ
उत्तम पुरुष पठामि पठाव: पठाम:

लोट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पठत् पठताम् पठन्तु
मध्यम पुरुष पठ पठतम् पठत
उत्तम पुरुष पठानि पठाव पठाम

लडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष अपठत् अपठताम् अपठन्
मध्यम पुरुष अपठ: अपठतम अपठत
उत्तम पुरुष अपठम् अपठाव अपठाम

विधिलिडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पठेत् पठेताम् पठेयु:
मध्यम पुरुष पठे: पठेतम् पठेत
उत्तम पुरुष पठेयम् पठेव पठेम

लृट्श लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पठिष्यति पठिष्यतः पठिष्यन्ति
मध्यम पुरुष पठिष्यसि पठिष्यथः पठिष्यथ
उत्तम पुरुष पठिष्यामि पठिष्याव: पठिष्यामः

2. गम् (जाना)
लट्र लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष गच्छति गच्छतः गच्छन्ति
मध्यम पुरुष गच्छसि गच्छथः गच्छथ
उत्तम पुरुष गच्छामि गच्छावः गच्छामः

लोट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष गच्छतु गच्छताम् गच्छन्तु
मध्यम पुरुष गच्छ गच्छतम् गच्छत
उत्तम पुरुष गच्छानि गच्छाव गच्छाम

लडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष अगच्छत् अगच्छताम् अगच्छन्
मध्यम पुरुष अगच्छः अगच्छतम् अगच्छत
उत्तम पुरुष अगच्छम् अगच्छाव अगच्छाम

विधिलिडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष गच्छेत् गच्छेताम् गच्छेयु:
मध्यम पुरुष गच्छे: गच्छेतम् गच्छेत
उत्तम पुरुष गच्छेयम् गच्छेव गच्छेम

लृट्श लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष गमिष्यति गमिष्यतः गमिष्यन्ति
मध्यम पुरुष गमिष्यसि गमिष्यथः गमिष्यथ
उत्तम पुरुष गमिष्यामि गमिष्यावः गमिष्यामः

3. स्था (बैठना/उहरना)
लट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष तिष्ठति तिष्ठतः तिष्ठन्ति
मध्यम पुरुष तिष्ठसि तिष्ठथः तिष्ठथ
उत्तम पुरुष तिष्ठामि तिष्ठावः तिष्ठामः

लोट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष तिष्ठतु तिष्ठताम् तिष्ठन्तु
मध्यम पुरुष तिष्ठ तिष्ठतम् तिष्ठत
उत्तम पुरुष तिष्ठानि तिष्ठाव तिष्ठाम

लडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष अतिष्ठत् अतिष्ठताम् अतिष्ठन्
मध्यम पुरुष अतिष्ठ: अतिष्ठतमू अतिष्ठत
उत्तम पुरुष अतिष्ठम् अतिष्ठाव अतिष्ठाम

विधिलिडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष तिष्ठेत् तिष्ठेताम् तिष्ठेयु:
मध्यम पुरुष तिष्ठे: तिष्ठेतमू तिष्ठेत
उत्तम पुरुष तिष्ठेयम् तिष्ठेव तिष्ठेम

लृट्श लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष स्थास्यति स्थास्यतः स्थास्यन्ति
मध्यम पुरुष स्थास्यसि स्थास्यथः स्थास्यथ
उत्तम पुरुष स्थास्यामि स्थास्यावः स्थास्याम

4. भू (भव) (होना)
लट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष भवति भवतः भवन्ति
मध्यम पुरुष भवसि भवथः भवथ
उत्तम पुरुष भवामि भवावः भवामः

लडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष अभवत् अभवताम् अभवन्
मध्यम पुरुष अभवः अभवतम् अभवत
उत्तम पुरुष अभवम् अभवाव अभवाम

लोट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष भवतु, भवतात् भवताम् भवन्तु
मध्यम पुरुष भव, भवतात् भवतम् भवत
उत्तम पुरुष भवानि भवाव भवाम

विधिलिडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष भवेत् भवेताम् भवेयुः
मध्यम पुरुष भवे: भवेतम् भवेत
उत्तम पुरुष भवेयम् भवेव भवेम

लृट्श लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष भविष्यति भविष्यतः भविष्यन्ति
मध्यम पुरुष भविष्यसि भविष्यथः भविष्यथ
उत्तम पुरुष भविष्यामि भविष्यावः भविष्यामः

5. पा (पीना)
लट्र लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पिबति पिबतः पिबन्ति
मध्यम पुरुष पिबसि पिबथः पिबथ
उत्तम पुरुष पिबामि पिबावः पिबाम:

लडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष अपिबत् अपिबताम् अपिबन्
मध्यम पुरुष अपिबः अपिबतम् अपिबत
उत्तम पुरुष अपिबम् अपिबाव अपिबाम

लोट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पिबतु पिबताम् पिबन्तु
मध्यम पुरुष पिब पिबतम् पिबत
उत्तम पुरुष पिबानि पिबाव पिबाम

विधिलिडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पिबेत् पिबेताम् पिबेयु:
मध्यम पुरुष पिबे: पिबेतम् पिबेत
उत्तम पुरुष पिबेयम् पिबेव पिबेम

लृट्श लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पास्यति पास्यतः पास्यन्ति
मध्यम पुरुष पास्यसि पास्यथः पास्यथ
उत्तम पुरुष पास्यामि पास्यावः पास्यामः

6. प्रच्छू (पूछना)
लट्र लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पृच्छति पृच्छतः पृच्छन्ति
मध्यम पुरुष पृच्छसि पृच्छथः पृच्छथ
उत्तम पुरुष पृच्छामि पृच्छावः पृच्छामः

लोट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पृच्छतु पृच्छताम् पृच्छन्तु
मध्यम पुरुष पृच्छ पृच्छतम् पृच्छत
उत्तम पुरुष पृच्छानि पृच्छाव पृच्छाम

लडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष अपृच्छत् अपृच्छताम् अपृच्छन्
मध्यम पुरुष अपृच्छ: अपृच्छतम् अपृच्छत
उत्तम पुरुष अपृच्छम् अपृच्छाव अपृच्छाम

विधिलिडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पृच्छेत् पृच्छेताम् पृच्छेयुः
मध्यम पुरुष पृच्छे: पृच्छेतम् पृच्छेत
उत्तम पुरुष पृच्छेयम् पृच्छेव पृच्छेम

लृट्श लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष प्रक्ष्यति प्रक्ष्यतः प्रक्ष्यन्ति
मध्यम पुरुष प्रक्ष्यसि प्रक्ष्यथः प्रक्ष्यथ
उत्तम पुरुष प्रक्ष्यामि प्रक्ष्यावः प्रक्ष्यामः

7. दृश्र (पश्य) देखना
लट्र लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पश्यति पश्यतः पश्यन्ति
मध्यम पुरुष पश्यसि पश्यथः पश्यथ
उत्तम पुरुष पश्यामि पश्यावः पश्याम:

लडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष अपश्यत् अपश्यताम् अपश्यन्
मध्यम पुरुष अपश्यः अपश्यतम् अपश्यत
उत्तम पुरुष अपश्यम् अपश्याव अपश्याम

लोट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पश्यतु पश्यताम् पश्यन्तु
मध्यम पुरुष पश्य पश्यतम् पश्यत
उत्तम पुरुष पश्यानि पश्याव पश्याम

विधिलिडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष पश्येत् पश्येताम् पश्येयु:
मध्यम पुरुष पश्ये: पश्येतम् पश्येत
उत्तम पुरुष पश्येयम् पश्येव पश्येम

लृट्श लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति
मध्यम पुरुष द्रक्ष्यसि द्रक्ष्यथः द्रक्ष्यथ
उत्तम पुरुष द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः

8. दा (देना)
लट्र लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष ददाति दत्तः ददन्ति
मध्यम पुरुष ददासि दत्थः दत्थ
उत्तम पुरुष ददामि दद्व: दद्मः (दूदूम:)

लोट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष ददातु, दत्तात् दत्ताम् ददतु
मध्यम पुरुष देहि, दत्तात् दत्तम् दत्त
उत्तम पुरुष ददानि ददाव ददाम

लडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष अददात् अदत्ताम् अददु:
मध्यम पुरुष अददाः अदत्तम् अदत्त
उत्तम पुरुष अददाम् अद्व अद्द्म

विधिलिडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष दद्यात् दद्याताम् दह्यु:
मध्यम पुरुष दद्या: दद्यातम् दद्यात
उत्तम पुरुष दद्याम् दद्याव दद्याम

लृट्श लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष दास्यति दास्यतः दास्यन्ति
मध्यम पुरुष दास्यसि दास्यथः दास्यथ
उत्तम पुरुष दास्यामि दास्यावः दास्यामः

9. कृ (करना)
लट्र लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष करोति कुरुतः कुर्वन्ति
मध्यम पुरुष करोषि कुरुथः कुरुथ
उत्तम पुरुष करोमि कुर्व: कुर्म:

लडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष अकरोत् अकुरुताम् अकुर्वन्
मध्यम पुरुष अकरो: अकुरुतम् अकुरुत
उत्तम पुरुष अकरवम् अकुर्व अकुर्म

लोट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष करोतु कुरुताम् कुर्वन्तु
मध्यम पुरुष कुरु कुरुतम् कुरुत
उत्तम पुरुष करवाणि करवाव करवाम

विधिलिडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष कुर्यात् कुर्याताम् कुर्यु:
मध्यम पुरुष कुर्या: कुर्यातम् कुर्यात
उत्तम पुरुष कुर्याम् कुर्याव कुर्याम

लृट्श लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष करिष्यति करिष्यतः करिष्यन्ति
मध्यम पुरुष करिष्यसि करिष्यथः करिष्यिथ
उत्तम पुरुष करिष्यामि करिष्यावः करिष्यामः

10. अस् (होना)
लट्र लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष अस्ति स्तः सन्ति
मध्यम पुरुष असि स्थः स्थः
उत्तम पुरुष अस्मि स्वः स्मः

लडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष आसीत् आस्ताम् आसन्
मध्यम पुरुष आसी: आस्तम् आस्त
उत्तम पुरुष आसम् आस्व आस्म

लोट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष अस्तुं स्ताम् सन्तु
मध्यम पुरुष एधि स्तम् स्त
उत्तम पुरुष असानि असाव असाम

विधिलिडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष स्यात् स्याताम् स्यु:
मध्यम पुरुष स्याः स्यातम् स्यात
उत्तम पुरुष स्याम् स्याव स्याम

लृट्श लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष भविष्यति भविष्यतः भविष्यन्ति
मध्यम पुरुष भविष्यसि भविष्यथः भविष्यथ
उत्तम पुरुष भविष्यामि भविष्यावः भविष्यामः

आत्मनेपदी धातु

1. सेव् (सेवा करना)
लट्र लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष सेवते सेवेते सेवन्ते
मध्यम पुरुष सेवसे सेवेथे सेवध्वे
उत्तम पुरुष सेवे सेवावहे सेवामहे

लोट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष सेवताम् सेवेताम् सेवन्ताम्
मध्यम पुरुष सेवस्व सेवेथाम् सेवध्वम्
उत्तम पुरुष सेवै सेवावहै सेवामहै

लडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष असेवत असेवेताम् असेवन्त
मध्यम पुरुष असेवथाः असेवेथाम् असेवध्वम्
उत्तम पुरुष असेवे असेवावहि असेवामहि

विधिलिडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष सेवेत् सेवेयाताम् सेवेरन्
मध्यम पुरुष सेवेथाः सेवेयाथाम् सेवेध्वम्
उत्तम पुरुष सेवेय सेवेवहि सेवेमहि

लृट्श लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष सेविष्यते सेविष्येते सेविष्यन्ते
मध्यम पुरुष सेविष्यसे सेविष्येथे सेविष्यध्वे
उत्तम पुरुष सेविष्ये सेविष्यावहे सेवष्यिामहे

2. वृध् (बढ़ना)
लट्र लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष वर्धते वर्धेते वर्धन्ते
मध्यम पुरुष वर्धसे वर्धेथे वर्धध्वे
उत्तम पुरुष वर्धे वर्धेवहे वर्धेमहे

लोट् लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष वर्धताम् वर्धेताम् वर्धन्ताम्
मध्यम पुरुष वर्धस्व वर्धेथाम् वर्धेध्वम्
उत्तम पुरुष वर्धै वर्धावहै वर्धामहै

लडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष अवर्धत अवर्धताम् अवर्धन्त
मध्यम पुरुष अवर्धेथाः अवर्धेथाम् अवर्धेध्वम्
उत्तम पुरुष अवर्धेव अवर्धावहि अवर्धामहि

विधिलिडू लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष वर्धेत् वर्धेयाताम् वर्धेरन्
मध्यम पुरुष वर्धथाः वर्धेयाथाम् वर्धेध्वम्
उत्तम पुरुष वर्धेय वर्धेवहि वर्धेमहि

लृट्श लकार

पुरुष एकबचन द्विवचन बहुबचन
प्रथम पुरुष वर्धिष्यते वर्धिष्येते वर्धिष्यन्ते
मध्यम पुरुष वर्धिष्यसे वर्धिष्येथे वर्धिष्यध्वे
उत्तम पुरुष वर्धिष्ये वर्धिष्यावहे वर्धिष्यामहे

The Complete Educational Website

Leave a Reply

Your email address will not be published. Required fields are marked *